SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ औपपा. तिकम् पूर्णभदचै० यत्र तत्तथा । 'उवचियचन्दणकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदणघडसुकय| तोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं २ प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव । 'आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिओ'त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति । 'पञ्चवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए' पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजया कलितं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुद्धयाभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुकंति चीडा 'तुरुकं ति च सिल्हकं । 'सुगन्धवरगंधगंधिए' सुगन्धा ये वरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा। 'गन्धवट्टिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टे' त्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टा | इति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकं । 'बहुजणस्स आहुस्सत्ति आहोतुः-दातुः, क्वचिदिदं न दृश्यते, 'आहुणिजे त्ति आहवनीयं-सम्प्रदानभूतं । 'पाहुणिज्जेत्ति प्रकर्षण आहवनीयं । 'अच्चणिजे' चन्दनगन्धादिभिः । 'वन्दणिजे' स्तुतिभिः । 'नमंसणिज्जे' प्रणामतः। 'पूयणिजे' पुष्पैः । 'सक्कारणिजे' वस्त्रैः। 'सम्माणणिज्जे' बहुमानविषयतया । 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पजुवासणिजे' कल्याणमित्यादिबुद्ध्या विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवत' आणमित्यादिबुद्ध्या विनयेन माणिजे बहुमानविषयतया । कालातभः । नमसणिजे' प्रणा dain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy