SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ | देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिवे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्या देशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेवं' || सेवायाः सफलीकरणात् । 'सण्णिहियपाडिहेरे' विहितदेवताप्रातिहार्य । 'जागस हस्तभागपडिच्छए' यागाः - पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा वाचनान्तरे 'यागभागदाय सहस्सपडि|च्छए' यागाः -पूजाविशेषाः भागा- विंशतिभागादयो दायाः - सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा । 'बहुजणी' | इत्यादि सुगमं, नवरं 'पुण्णभद्दचेइयं २' इति अत्र द्विर्वचनं भक्तिसम्भ्रमविवक्षयेति ॥ २ ॥ से your are एक्केणं महया वणसंडेणं सव्वओ समता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओमासे सीए सीओ भासे णिद्धे गिद्धोभासे तिब्वे तिब्वोभासे किण्हे | किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिडे णिडच्छाए तिब्वे तिब्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए । 'सओ समन्ता' इति सर्वतः - सर्वदिक्षु समन्तात् - विदिक्षु । 'किण्हे त्ति कालवर्णः । 'किण्होभासे' त्ति कृष्णावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः । एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओमासे' प्रदेशान्तरे | एव, तत्र नीलो - मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः । 'सीए'त्ति शीतः स्पर्शापेक्षया, बल्याद्याक्रान्तत्वात् इति वृद्धाः । 'णिद्धे' ति स्निग्धो न तु रूक्षः । 'तिब्बे'त्ति तीव्रो वर्णादिगुणप्रकर्षवान् । 'किण्हे किण्हच्छाए त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy