________________
| देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिवे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्या देशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेवं' || सेवायाः सफलीकरणात् । 'सण्णिहियपाडिहेरे' विहितदेवताप्रातिहार्य । 'जागस हस्तभागपडिच्छए' यागाः - पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा वाचनान्तरे 'यागभागदाय सहस्सपडि|च्छए' यागाः -पूजाविशेषाः भागा- विंशतिभागादयो दायाः - सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा । 'बहुजणी' | इत्यादि सुगमं, नवरं 'पुण्णभद्दचेइयं २' इति अत्र द्विर्वचनं भक्तिसम्भ्रमविवक्षयेति ॥ २ ॥
से your are एक्केणं महया वणसंडेणं सव्वओ समता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओमासे सीए सीओ भासे णिद्धे गिद्धोभासे तिब्वे तिब्वोभासे किण्हे | किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिडे णिडच्छाए तिब्वे तिब्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए ।
'सओ समन्ता' इति सर्वतः - सर्वदिक्षु समन्तात् - विदिक्षु । 'किण्हे त्ति कालवर्णः । 'किण्होभासे' त्ति कृष्णावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः । एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओमासे' प्रदेशान्तरे | एव, तत्र नीलो - मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः । 'सीए'त्ति शीतः स्पर्शापेक्षया, बल्याद्याक्रान्तत्वात् इति वृद्धाः । 'णिद्धे' ति स्निग्धो न तु रूक्षः । 'तिब्बे'त्ति तीव्रो वर्णादिगुणप्रकर्षवान् । 'किण्हे किण्हच्छाए त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org