Book Title: Atmapradip Granth Author(s): Buddhisagar Publisher: Adhyatma Gyan Prasarak Mandal View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यानन्तु गोपृष्ठानुयायिवत्सधावनायितत्वादर्थात् सेत्स्यति ( पुष्टैः प्राणैः पोष्यते सर्वकाय इति ) न्यायादिति चेत्सत्यं तत्त्वज्ञाने येषां पुस्तक स्थानादीन्युपयुञ्जते । तेपि प्रशस्यन्ते किमुत साक्षाद्वोधयिता गुरुः । अनुष्टुप् ( सर्व संसारिणां सौख्यं संडीभूतं भवेद्यदि वोधजन्यस्य सौख्यस्य कलां नार्हति पोडशीमि ) त्युक्तेीनदातुर्यावती स्तुतिः सा सर्वाप्यल्पीयसीति विस्तारयिष्यामो विपयावसरे । गुरुमित्युतेऽपि तत्त्वार्थबोधकमित्युक्त्या मातापित्रोविद्याचााणामाप सम्यग्ज्ञानदातुरेव प्राधान्यं सूचितम् । आत्मपर्दापति आत्माप्रदीप्यते येनाऽऽत्मानंवारदीपयतीत्यात्मप्रदीपस्तन्नाम यस्य स आत्मप्रदीपनामा तं । आत्मज्ञानदस्यवो हि लौकिकका-- सक्तयः (गुडेन संवेष्टय मयायमात्मा मल्कोटकेभ्यः किमुनापितो मे ) इत्युक्तेः नन्, सर्वज्ञपणीतशास्मेवादरबुद्धया प्रेक्षावन्तः प्रेक्षन्ते । इति मृतं वो नवीनायासरित्यत आह विस्तार यामीति-श्रीजाविष्टक्षन्यायेनातिगहनं सर्वज्ञोक्तमेव वालयोधार्थ विशदीकरोमि नतु निर्मलं रचयामीति भावः । ननु भो अप्रयुज्यमानेऽपि अस्मादि उत्तमपुरुषानुशासनाद् व्यर्थमहमिति 'पदमिति चेत्कृणु पूर्वकालिकसमानकर्तवत्वात् त्वाप्रत्ययप्रकृतेर्ये भगवन्निष्टरत्नत्रयादिगुणारतद्धयानवान हमिति स्मारतम् ? આત્મ પ્રદીપ.. અથ–ાણના સ્વામી સર્વિસ તીર્થંકર ૯ગવાનનું For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 318