Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुतोऽथवा चिन्तामणिरत्नतः यस्य प्रतापोऽधिक इत्य न्वयः । व्यतिरेकसाधकमये हेतुगर्भविशेषणद्वयं धर्मकामार्थसाधीयानिति मुक्तिदायक इति च कल्पत इति कल्पदुमपेक्ष्याधिकः प्रताप इत्यर्थात् महिमादिशब्दमपहाय प्रताप शब्दोक्त्या व्युत्पत्तिलब्धार्थेनैव व्यतिरेकः सिद्धस्तथाहि प्रपूर्वकसन्तापार्थकतपधातोर्भावे घञ् तेनाष्टकर्ममहाशांसताप पूर्वक (सपूर्वकं ) शुद्धचैतन्यमर्थः शब्दशक्त्यैव लभ्यते कल्पवृक्षस्तु कल्पितं पुत्रकलत्रद्रविणादिकं द्रवनि ददानि नहि कचिदपि मोक्षं ददत् कल्पवृक्षो दृष्टः श्रो वास्ति अन्यैरयुक्तं ( तमेव विदिवाति मृत्यु मेति नान्यः पन्था विद्यते अपना ) इति (ऋते ज्ञानान्न मुक्तिरि ) ति च श्रुतेः इत्यभिप्रेत्यैव मूले मुक्तिदायक इत्युक्तम् । नतु सिद्धेऽपि व्यतिरेके चिन्तामणिरत्नं किमर्थमुपात्तं सूले इति चेद् ब्रमः मह्यं देहि मह्यं देहीतिवचनविषयं ददाति कल्पवृक्षचिन्तामणिस्तु वचनोच्चारणमन्तरेणैव चिन्तितमेव ददातीति कल्पवृक्षापेक्षयाधिकादपि चिन्तामणेर्गुरुप्रतापाधिक इत्य तिशयवोधनार्थमिति । ननु मोक्षस्य सर्वोत्तमत्वात् कथं धर्मादपि पूर्व पाठो नापाठ ? सत्यं धर्मस्य मोक्षोप हेतुत्वाद् धर्मस्यैव पूर्व पाट उचितोऽन्ते प्राप्यत्वान्मोक्षस्यान्न एव पाट उचित अत एव ( जीवाजीवास्रववन्यसंवर निर्जरामोक्षास्तत्वमिति ) अन्ते मोक्ष पाठ: शास्त्रकृतामुपास्वात्याचाय्याणां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 318