Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 3
________________ श्रीजात्म प्रबोधः ॥१॥ Jain Education Inte कृतेऽप्यायासे संशोधनकर्मणि छाद्मस्थिकभावादक्षरयोजकदोषाद्वा याः काश्चन स्खलना दृष्टिपथमवतरेयुस्ताः सम्मार्जनीयाः कृपाद्रन्तिःकरणैः सहृदयैरित्यभ्यर्थयते स्वर्गीय श्रीमहकेशरमुनिजीगणिवरचरणाब्जसेवा हेवाको बुद्धिसागरो गणिः । पृष्ठम् " रु. १५०) शा. साकरचंद्रस्य २५) तथा १२५) संघसत्कज्ञान भांडागारस्य, हस्ते हेमचंद साकरचंद कच्छ - भुज रु. १२५) शा. राघवजी पालण, कच्छ-रायण । रु. ५०) शा. भगवानजी गोवनजी, स्वपत्नी मृगांवाइ स्मरणार्थे, कच्छ-मांडवी । रु. २५) शा. केशवजी लक्ष्मीचंद कच्छ-मांडवी । रु. २५) शा. साकरचंद मोणसी, कच्छ-मांडवी । 1 पंक्तिः ७ 99 १२ १२ अशुद्धम शुद्धम् वाय वाया प्रयूह स्वादन तथात्मबोध सबन्ध प्रत्यूह स्वात् । भन तथा आत्मबोध संबन्ध पृष्ठम् 9 २ २ २ २ ॥ शुद्धिपत्रकम् ॥ पक्तिः अशुद्धम् १२ स ૧ सूयते ३ मायं ७ ૧૧ भूरिव संघाण्य शुद्धम् सच संसूच्यते मार्च भूरिभव संप्राप्य For Private & Personal Use Only पृष्ठम् पंक्तिः २ ३ ३ ૧૫ ६ ७ ८ 10 अशुध्वम् शुध्वम् तस्व पावतीति पावंति ति तत्व स्तदा स्ततोs नोऽप्र नो ये परार्त्त परावर्त शुद्धिपत्रकं ॥ १ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 362