Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
विषयान
श्रीआत्मप्रबोध: ॥२४॥
॥१४॥
२६६
२६६
-
-
RKESTRACTORRENGEOCESSOCCC
विषयः सबाह्याभ्यंतरतपसः स्वरूपम् तन्त्र प्रायश्चित्तं दशधा स्वाध्याये वाचतुर्दशदोषाः २६४ हीनाक्षरस्वदोषे विद्याधरकथा
२१५ स्वाध्याये ज्ञातव्यानि षोडशवचनानि ध्यानस्य स्वरूपं भेदाच उत्सर्ग(परित्याग स्वरूपम् संयमस्य सप्तदशधात्वम् तत्र पंचाश्रवाद्विरमणम् पंचेंद्रियनिग्रहस्वरूपं कूर्मद्वयदृष्टांतच तन्त्र २०२ कषायजयस्वरूपम् देदत्रयविरतिस्वरूपम् साधूनो भाषाभाषणस्वरूपम् सत्यभाषणे कालकाचार्यदृष्टांतः दशविधयतिधर्मस्यावशिष्टमेदचतुष्कनि-1...
रूपणम् । मुनिधर्मे प्रमादत्यागः
२७९ प्रमादसेवने सुमंगलाचार्यकथा २४.
विषयः भनित्यादिद्वादशभावनास्वरूपम् तन्त्र संसारभावनायामष्टादशसंबंधोपरि ।
कुबेरदत्तकुबेरदत्ताकथा । अशुचिस्वभावनायां शरीरस्य विशेषतो
ऽशुचित्वस्वरूपं । भगवद्वाणीमाहात्म्ये रौहिणेवकथा ૨૦૨ साधोद्वादशप्रनिमास्वरूपम् तन्त्र तुलनायाः पंचविधत्वम् ३०८ साधोरहोरात्रकृत्यम्
३०९ मुनीनामनेकगुणाधारता
૨૧૧ सद्धर्मस्य दुर्लभना तन्त्र पशुपालजयदेवयोदृष्टांत:
चतुथेः प्रकाशः। परमात्मताया द्वैविध्यम्
૧૧૬ नामादिचतुर्निक्षिप्तं जिनस्वम् स्थापनाजिनस्य सिद्धिः
३१६ तत्र ज्ञाताधर्मकांगोक्तिः , गजप्रश्नीयोपांगोक्तिः
३१८ जीवामिगमोपांगोक्तिः
विषयः अहिंसायाः षष्टिनामानि जिनप्रतिमापूजयामहिंसासिद्धिः भगवतीसूत्रोक्तश्शारणसुनेरधिकारः महानिशीथादीनामागमत्वसिदिः प्रश्नब्याकरणे संवरद्वारोक्तानेकप्रकानियुक्त्यादीनां प्रमाणस्वसिद्धिः केवलिनामाहारविषयः सिद्धस्वरूपम् सिद्धावगाहनादि सिद्धानां संस्थानलक्षणं केवलज्ञानदर्शनयोरविशेषविषयता सिद्धानां निरुपमसुखभावं तत्रारण्यकम्लेच्छदृष्टांतः सिद्धानामेकत्रिंशद्गुणाः सिद्धानामष्टकर्मक्ष्योद्भूता अष्टौ गुणाः आत्मबोधस्य दुर्लभता
-
२७३
૧૧૨
२७०
३१६
૩૧૮
प्रशस्तिः
Jain Education inte
For Private & Personal Use Only
Jaeww.iainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 362