Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
श्रीआत्मप्रबोध: ॥१२॥
विषयान
क्रम ॥१२॥
UCREDUCAUGUSICॐॐ
विषयः कविप्रभावके सिद्धसेनवृत्तांतः । प्रकारांतरेण प्रभावकाष्टकं सम्यक्त्वस्य भूषणपंचक तत्र कमलप्रतिबोधकगुणाकररिकथा सुळसांऽबडयोवृत्तांतः बाहुसुबाह्वादिष्टांतः सम्यक्त्वस्य लक्षणपंचक उपशमे दमसारर्षिकथानकम् संवेगनिवेदयोदृढप्रहारिवृत्तांतः अनुकंपायां सुधर्मनृपतिकथा आस्तिक्ये पद्मशेखरनृपकथा सम्यक्त्वस्य षड्विधा यतना तत्र धनपालवृत्तांतः सम्यक्त्वस्य भाकारषटकं तत्र कोशावेश्यावृत्तांतः सम्यक्त्वस्य भावनापटकं ...., स्थानषटक कार्यसिद्धौ कालादिकारणपंचकाल्यानं
विषयः
द्वितीयः प्रकाशः। देशविरतिप्राप्यादिस्वरूप श्रावकस्यैकविंशतिगुणाः देशविरतियोग्या जीवाः द्वादशवतलामानि श्राद्धस्य सपादविंशोपकमात्रा दया प्रथमवते सुळसकथा द्वितीयव्रतनिरूपणम् सत्यवतस्य प्रभावादिः भसत्यस्य फले बसुनृपकथा तृतीयव्रतस्वरूपम् मदत्तस्य त्याज्यप्रकाराः भदत्तल्यागे नागदत्तकथा चतुर्थनतस्वरूपम् वेश्यासक्ती श्रीपेणनृपपुत्रयोः क्या कामांधत्व स्थायोग्यस्वम् सुशीलदुःशीलयोरंतरम् सुशीलत्वे सुभद्राकथा
विषयः पंचमवतस्वरूपम् परिग्रहसंतोषयोदोषगुणौ संतोषे धनष्ठिकथा षष्ठं दिखतस्वरूपम् तदकरणफले अशोकचंद्रनृपकथा सप्तमं भोगोपभोगमानव्रतम् भोजनतो भोगोपभोगवतम् द्वाविंशत्यभक्ष्यनामानि नियमपाळने वंकचूलाष्टांतः कर्मतो भोगोपभोगवतम् पंचदश कर्मादानानि अष्टममनर्थदंडविरमणब्रतम् अपध्यानादिमेदचतुष्कं तख तत्र मृगसुंदरीकथा नवमं सामाविकव्रतम् सामायिककरणस्थानानि सामायिकोच्चारानंतरमेवेर्यायाः प्रतिक्राम्यत्वं (टि.)
११५
૧૧૧ १२२
११९ ।
Jain Educaton Internation
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 362