Book Title: Atmanand Prakash Pustak 045 Ank 11
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir US USUSLUCUSUE US USU पyyyyyyy ue FREEFFFFFFFY श्रीविजयसेनसरि-शिष्य-विनिर्मितं *॥ श्रीमहावीरस्वामिस्तवः॥ संपादकः--मुनि श्री रमणिकविजयजी महाराज-(वडोदरा) त्रोटक छंद ॥ मनसि मानव ! मानवमन्दिरं, जिनवरं धर सिद्धिवधूवरम् । जगति यो जनताम्बुजबोधने, दिनकरो न करोति रतिं भवे ॥१॥ भवमहोदधिकुम्भवसमुद्भवं, शिववशा वृणुते स्म जिनाधिपम् । अधरयन्तमशेषगुणाकरं, सकमलं कमलं वदनश्रिया ॥२॥ नमति वीरजिनं नरधोरणी, हरिविनिर्मितजन्ममहोत्सवम् ।। पदयुगप्रणतं विदधाति नो, सकमलं कमलं स जनं जिन ! ॥ ३ ॥ सुरमणि-सुरधेनु-सुरद्रुमा, बभुरिवेप्सितवस्तुषु यन्नखाः । भविमुदेऽस्तु तदीयवचश्चयः, सकमलः कमलोदसहोदरः ॥ ४॥ उदरगोऽपि विषादमुदौ क्रमा-दचलनाच्चलनात् त्रिशलां नयन् ।। त्रिदशशैलमचालयदीश्वरः, सुचरणाऽऽचरणादरसुन्दरः ॥५॥ कनकचम्पक-चारु-तनुद्युतिः, स भविनां विदधातु महोदयम् ।। हरिमुदे स्पृशति स्म हरिं दधत्, स्वचरणे चरणेन सुराचलम् ॥ ६॥ शिरसि मुष्टिहतस्त्रिदशोऽनमत्, पदयुगं प्रथमे वयसि प्रभोः । भवभृतामतिशायि शिवोदयं, विदधतो दधतो हरिला छनम् ॥ ७ ॥ हरिकटीविभवं हरिलाञ्छनं, हृदि वहेम जिनं हरिणाऽऽनतम् । क्रमकुशेशयषट्चरणायि-ताऽसुरवरं खरं जितपर्षदम् ॥ ८ ॥ चरमतीर्थकृतस्त्रिदिवच्युति-प्रमुखमङ्गलवासरपञ्चकम् ।। भवतु भक्तिमतां भविनां मुदे, विभवदं भवदन्तिमृगद्विषः ॥९॥ इति जिनाधिपसंस्तवनं जनः, पठति यः प्रमदादुपवैणवम् । विजयसेनविनेयविनिर्मितं, सुलभते लभते सुदृशां श्रियम् ॥१०॥ *आ स्तव पूज्य महाराजजी श्रीमुक्तिविजयजी (मूलचंदजी) महाराजना छाणिना भंडारनी प्रति परथी उतारीने अहींया आप्युं छे. arvardevaranavarnanahaiarvatarvananardarvanare avananervernmयाenarnahaERSNETERASNETSMSSn הכותב הכתבתכתבתכתבתכתבתב תכתבתבתכתבתכתובתלתלתכתבותכתב תכתבכתבתככתכתבתכל For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24