Book Title: Atmanand Prakash Pustak 030 Ank 01
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
વર્ષાકાલ વર્ણન
स्थले स्थलेऽम्भोभृतपुष्करिण्यः
सुगन्धनीराः बकभेकतीराः। जलौकआभाः कुमुदाऽब्जशोभाः
प्रानन्दयन्ते न मनांसि केषाम् ? ॥
आहारं च विहारं च निरुध्य यतितल्लजाः । वाणिज्यं वणिजश्वेह धर्मकर्मसु कर्मठाः ॥
श्यामप्रभामण्डितमेघमण्डली लक्ष्मी हरन्ती बत पार्वती क्वचित् । तडिद्वती, सूर्यविरोधिनी क्वचित् सगर्जना भाति मयूरनर्त्तनीम् ।।
कुर्वन्तु मुस्ताक्षतिमाशुशूकराः प्रशान्तयन्तां स्वतृषां च चातकाः । तन्वन्तु नृत्यं शिखिनः प्रियामुखं धनागमे विश्वजनप्रिये सुखम् ।।
समौक्तिका किं जलसीकरान्विता ?
किमिन्द्र गोपैश्चसकुङ्कुमाऽवनिः ? । हरित्तणाङ्करविभूषिताऽधुना हरिन्मणीभिर्वनितेव भूषिता ।।
उज्जयनीनगर्या.
अम्बुपक्षे मलयुक्तम् । मृगान्तरपक्षे तु, मलेन दुःखेन रोगेण-पंकेन वा सहितं समलम् ।
म् । जातावेकवचनम्, एवमन्यत्राऽपि । ४ भामेन कर्तृमेन रतिकोपेन वामशीलाम् । पक्षे भामस्य वमनकारिणी-कोपत्यागिनीमित्यर्थः । ५ ज्योत्स्ना तु पूर्णिमारात्रिस्ताम् । ६ तमिस्रा -अमावास्यारात्रिस्तद्वत् , धाराभ्रान्धकाराविलत्वात् । ७ पुष्पाणि जातान्यत्र तां पुष्पितां लतां, पक्षे रजस्वलाम् । ८ जलजन्तुशोभावत्यः ।
१ ग्रामान्तरगमनम् । २ संवृत्य । ३ वणिजो वाणिज्यं निरुध्येति सम्बन्धः। ४ कुशलाः -तत्पराः, भवन्तीति शेषः। इह-वर्षासु । ५ पर्वतसम्बन्धिनी लक्ष्मी शोभाम् । ६ सूर्याऽऽच्छादिनीम् । ७ मयूरीसम्मुखं ।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36