Book Title: Atmanand Prakash Pustak 029 Ank 11 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रा| रा श्री oxes! આમાન પ્રકાશ वन्दे वीरम् ॥ आचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्यादि सारं मैत्रीप्रमोदकरुणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः। सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदन प्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । ___योगबिन्दु-श्री हरिभद्रसूरि. 卐 >----- पुस्तक २९ । वीर सं. २४५८. ज्येष्ठ. प्रात्म सं. ३६. १ अंक १ १ मो -II-III ( यास- तो ५२ लये साधु. ) (१) ગુરૂવર આતમરામ હમારા, નમન નિરંતર વાર હજારા. વિરહ જયતિ ત્રયષ ઉજવલ, ઉજવીએ રસ ધારા; જીવન રેખા પર કર દષ્ટિ, ગુણ ગણના ભંડારા. સત્ય માર્ગના શેધક બોધક, “અનેકાન્ત’ રસ લીના સંવેગ રંગ તરંગે ઝૂલે, આતમ અનુભવ ભીના. शु३. For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28