Book Title: Atmanand Prakash Pustak 029 Ank 11
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रा| रा श्री oxes! આમાન પ્રકાશ वन्दे वीरम् ॥ आचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्यादि सारं मैत्रीप्रमोदकरुणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः। सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदन प्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । ___योगबिन्दु-श्री हरिभद्रसूरि. 卐 >----- पुस्तक २९ । वीर सं. २४५८. ज्येष्ठ. प्रात्म सं. ३६. १ अंक १ १ मो -II-III ( यास- तो ५२ लये साधु. ) (१) ગુરૂવર આતમરામ હમારા, નમન નિરંતર વાર હજારા. વિરહ જયતિ ત્રયષ ઉજવલ, ઉજવીએ રસ ધારા; જીવન રેખા પર કર દષ્ટિ, ગુણ ગણના ભંડારા. સત્ય માર્ગના શેધક બોધક, “અનેકાન્ત’ રસ લીના સંવેગ રંગ તરંગે ઝૂલે, આતમ અનુભવ ભીના. शु३. For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28