Book Title: Atmanand Prakash Pustak 026 Ank 07 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રીમદ્દ-હરિભદ્રસૂરીશ્વર ગુણાષ્ટકમ. छिच्चा पाशं मदनविषयं यो विशुद्धाशयोऽभूत् , __ वन्दे भूयः प्रशमविभवं हारिभद्रं यतीन्द्रम् ॥ ५॥ सुप्रापेयं शिवपदगतिर्येन चक्रे स्वभावाद् , दुष्प्रेक्ष्योऽयं प्रवचनमहासागरो येन दृष्टः। दुर्वारेवं कुमतिवनिता वारिता येन सद्यः, __ तं सूरीशं भजत सततं हारिभद्राभिधेयम् ।। ६ ॥ ज्ञानागारं प्रथितविभवं छिन्नदारिश्थजालं, लीनं स्वान्तं जिनवरपदे पुष्पसद्भावहेतौ । योगाङ्गानां प्रथनपटुताधारकं सुप्रसिद्धं, सूरीशं तं स्तुतिविषयता हारिभद्रं प्रकुर्वे ॥ ७ ॥ येनाख्यातः प्रविदितदयाधर्म एषोऽत्रलोके, येन त्राता सकलजनतादुर्गतो या पतन्ती । येनाऽऽक्रान्ता जलधिवसनानिनिमित्तोपदेशाद् , वन्दे नित्यं विबुधविनतं हारिभद्रं यतीन्द्रम् ॥८॥ मोहाधीनं जगदविदयः संनिरीक्ष्य क्षमीयः, तत्क्षमाय क्षपितविकथो बद्धकक्षः सुलक्षः। चक्रे ग्रन्थाललितविषयान्मोह वैरिप्रणाशान् , __वन्दे नित्यं भविकशरणं हारिभद्रं मुनीन्द्रम् ॥ ९ ॥ सूरि स्तोत्रं मुनिगुणयुतेनाऽजितोदन्वतेदं, जग्रन्थारं हत कलिमलं मोक्षलक्ष्मीनिशान्तम् । श्रोत्राधीनं स्मरणविषयं ये सदा तन्वते तत् , सम्पद्यन्ते विदित विभवास्ते सुरेन्द्रादि लक्ष्मीम् ॥१०॥ -09 For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30