Book Title: Atmanand Prakash Pustak 026 Ank 07 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશે. श्रीमद्-हरिभद्रसूरीश्वर गुणाष्टकम् . ( माराकान्ता वृत्तम् ) येन क्षेमं सकलं जनता विचिन्तितमाहितं, तवार्थेन प्रकटितगुणं विभासितवस्तुना । सिद्धात्मानंश्रुतमतिनिधि गुरुं हरिभद्रकं, सूरीशं तं शुभगुणयुतं नमामि गुणोदधिम् ॥१॥ (मन्दाक्रान्ता वृत्तम् ) सम्पनार्थ शुभपदगतं शुद्धतचाऽवबोधं, तत्वज्ञानां सतत सुखदं पूजनीय क्रमाऽब्जम् । भव्यात्मानां भवभयहरं केवलं शान्तमूर्ति, __ तनम्येऽहं विदितविभवं हारिभद्रं मुनीन्द्रम् ॥ २ ॥ मिथ्यातत्वप्रबलतमसां भेदने भानुमन्तं, मिथ्यामोहनभितमनसा मोदने यत्नवन्तम् । संसाराऽब्धौ विषयविषमे मन्जता तारकं ते, वन्दे नित्यं सकलसुखदं हारिभद्रं मुनीशम् ॥ ३ ॥ जैनो धर्मः प्रवचनमयो येन संपादितोऽलं, शास्ता धर्म सुनयविकलप्राणिनां यो विशुद्धम् । शुद्धाऽऽस्मानामुचित सरणीमादिशंतं तमीशं, ध्यायामि श्रीविभवनिलयं हारिभद्रं सुसूरिम् ।। ४ ॥ चक्रे येन प्रशममतिना ग्रन्थवारो वरिष्टः, येनादघे जिनमतिगणो दुर्विपाकादनन्तात् । १“ भाराकन्ता मभनरसला गुरुः श्रुतिषड्यैः ।।" For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30