SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશે. श्रीमद्-हरिभद्रसूरीश्वर गुणाष्टकम् . ( माराकान्ता वृत्तम् ) येन क्षेमं सकलं जनता विचिन्तितमाहितं, तवार्थेन प्रकटितगुणं विभासितवस्तुना । सिद्धात्मानंश्रुतमतिनिधि गुरुं हरिभद्रकं, सूरीशं तं शुभगुणयुतं नमामि गुणोदधिम् ॥१॥ (मन्दाक्रान्ता वृत्तम् ) सम्पनार्थ शुभपदगतं शुद्धतचाऽवबोधं, तत्वज्ञानां सतत सुखदं पूजनीय क्रमाऽब्जम् । भव्यात्मानां भवभयहरं केवलं शान्तमूर्ति, __ तनम्येऽहं विदितविभवं हारिभद्रं मुनीन्द्रम् ॥ २ ॥ मिथ्यातत्वप्रबलतमसां भेदने भानुमन्तं, मिथ्यामोहनभितमनसा मोदने यत्नवन्तम् । संसाराऽब्धौ विषयविषमे मन्जता तारकं ते, वन्दे नित्यं सकलसुखदं हारिभद्रं मुनीशम् ॥ ३ ॥ जैनो धर्मः प्रवचनमयो येन संपादितोऽलं, शास्ता धर्म सुनयविकलप्राणिनां यो विशुद्धम् । शुद्धाऽऽस्मानामुचित सरणीमादिशंतं तमीशं, ध्यायामि श्रीविभवनिलयं हारिभद्रं सुसूरिम् ।। ४ ॥ चक्रे येन प्रशममतिना ग्रन्थवारो वरिष्टः, येनादघे जिनमतिगणो दुर्विपाकादनन्तात् । १“ भाराकन्ता मभनरसला गुरुः श्रुतिषड्यैः ।।" For Private And Personal Use Only
SR No.531304
Book TitleAtmanand Prakash Pustak 026 Ank 07
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1928
Total Pages30
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy