________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રીમદ્દ-હરિભદ્રસૂરીશ્વર ગુણાષ્ટકમ.
छिच्चा पाशं मदनविषयं यो विशुद्धाशयोऽभूत् , __ वन्दे भूयः प्रशमविभवं हारिभद्रं यतीन्द्रम् ॥ ५॥ सुप्रापेयं शिवपदगतिर्येन चक्रे स्वभावाद् ,
दुष्प्रेक्ष्योऽयं प्रवचनमहासागरो येन दृष्टः। दुर्वारेवं कुमतिवनिता वारिता येन सद्यः, __ तं सूरीशं भजत सततं हारिभद्राभिधेयम् ।। ६ ॥ ज्ञानागारं प्रथितविभवं छिन्नदारिश्थजालं,
लीनं स्वान्तं जिनवरपदे पुष्पसद्भावहेतौ । योगाङ्गानां प्रथनपटुताधारकं सुप्रसिद्धं,
सूरीशं तं स्तुतिविषयता हारिभद्रं प्रकुर्वे ॥ ७ ॥ येनाख्यातः प्रविदितदयाधर्म एषोऽत्रलोके,
येन त्राता सकलजनतादुर्गतो या पतन्ती । येनाऽऽक्रान्ता जलधिवसनानिनिमित्तोपदेशाद् ,
वन्दे नित्यं विबुधविनतं हारिभद्रं यतीन्द्रम् ॥८॥ मोहाधीनं जगदविदयः संनिरीक्ष्य क्षमीयः,
तत्क्षमाय क्षपितविकथो बद्धकक्षः सुलक्षः। चक्रे ग्रन्थाललितविषयान्मोह वैरिप्रणाशान् , __वन्दे नित्यं भविकशरणं हारिभद्रं मुनीन्द्रम् ॥ ९ ॥ सूरि स्तोत्रं मुनिगुणयुतेनाऽजितोदन्वतेदं,
जग्रन्थारं हत कलिमलं मोक्षलक्ष्मीनिशान्तम् । श्रोत्राधीनं स्मरणविषयं ये सदा तन्वते तत् ,
सम्पद्यन्ते विदित विभवास्ते सुरेन्द्रादि लक्ष्मीम् ॥१०॥
-09
For Private And Personal Use Only