Book Title: Atmanand Prakash Pustak 025 Ank 05
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org શ્રી पुस्तक २५ मुं. આત્માનન્દ પ્રકાશ. ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्म श्राभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. Acharya Shri Kailassagarsuri Gyanmandir वीर संवत् २४५४. मार्गशिर्ष आत्म संवत् ३२२ अंक ५ मो. ॥ श्री शान्तिनाथ जिनस्तवनम् ॥ ( गजल कव्वाली रागेण गीयते ) सर्वार्थ. सर्वार्थ सिद्धि दायिन्, करुणा सुधाऽब्धि शायिन् श्री शान्तिनाथ शरणं व्रजामि ते सुचरणम् । सकलाsरति प्रणाशिन् ? भवपाथसां विशोषिन् ? सर्वा - १ सर्वा - २ सर्वा- ३ श्री विश्वसेन सूनो ? अचिरा प्रमोद भानो । अज्ञान्ध मोह हरणे, नमोऽस्तु ते सुचरणे | शान्ति देहि कृपालो १ विधेहि शर्म दयालो । कुरुमे कृपां विशालां पालय सुभव्य मालाम् । " For Private And Personal Use Only OGO

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32