________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી
पुस्तक २५ मुं.
આત્માનન્દ પ્રકાશ.
॥ वंदे वीरम् ॥
तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्म श्राभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥
उपमिति भवप्रपंचा कथा.
Acharya Shri Kailassagarsuri Gyanmandir
वीर संवत् २४५४. मार्गशिर्ष आत्म संवत् ३२२ अंक ५ मो.
॥ श्री शान्तिनाथ जिनस्तवनम् ॥
( गजल कव्वाली रागेण गीयते )
सर्वार्थ.
सर्वार्थ सिद्धि दायिन्, करुणा सुधाऽब्धि शायिन् श्री शान्तिनाथ शरणं व्रजामि ते सुचरणम् । सकलाsरति प्रणाशिन् ? भवपाथसां विशोषिन् ? सर्वा - १
सर्वा - २
सर्वा- ३
श्री विश्वसेन सूनो ? अचिरा प्रमोद भानो । अज्ञान्ध मोह हरणे, नमोऽस्तु ते सुचरणे | शान्ति देहि कृपालो १ विधेहि शर्म दयालो । कुरुमे कृपां विशालां पालय सुभव्य मालाम् ।
"
For Private And Personal Use Only
OGO