SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org શ્રી पुस्तक २५ मुं. આત્માનન્દ પ્રકાશ. ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्म श्राभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. Acharya Shri Kailassagarsuri Gyanmandir वीर संवत् २४५४. मार्गशिर्ष आत्म संवत् ३२२ अंक ५ मो. ॥ श्री शान्तिनाथ जिनस्तवनम् ॥ ( गजल कव्वाली रागेण गीयते ) सर्वार्थ. सर्वार्थ सिद्धि दायिन्, करुणा सुधाऽब्धि शायिन् श्री शान्तिनाथ शरणं व्रजामि ते सुचरणम् । सकलाsरति प्रणाशिन् ? भवपाथसां विशोषिन् ? सर्वा - १ सर्वा - २ सर्वा- ३ श्री विश्वसेन सूनो ? अचिरा प्रमोद भानो । अज्ञान्ध मोह हरणे, नमोऽस्तु ते सुचरणे | शान्ति देहि कृपालो १ विधेहि शर्म दयालो । कुरुमे कृपां विशालां पालय सुभव्य मालाम् । " For Private And Personal Use Only OGO
SR No.531290
Book TitleAtmanand Prakash Pustak 025 Ank 05
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1927
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy