Book Title: Atmanand Prakash Pustak 025 Ank 03
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આમાનન્દ પ્રકાશ. ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च। यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाघनन्तमेदवार्ततया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. - पुस्तक २५ मुं. - वीर संवत् २४५३. आश्विन. आत्म संवत् ३२१ अंक ३ जो. श्री महावीर जिन स्तवनम् राग गजल कव्वाली-( आसक तो हो रहा हु.) शिवदं त्वदीयचरणं, विमलं करोमि शरणम् ॥ शिवदं ॥ मनसा गतैनसाऽहंकारेण वर्जितोऽहम् । दुरितं निवारयाऽलं, जगदीश पादकमलम् ॥ शिवदं ॥१॥ भजतां हि तावकीनं, लघुमोदतो विहीनम् । करुणामय स्वभावं, विकसन्महाप्रभावम् ॥ शिवदं ॥ २ ॥ विज्ञान तत्वनिचितं, भव्यात्मनां सुरुचितम् ।। महावीर ! तावकीनं, जयमेति शासनं वै ॥ शिवदं ॥ ३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38