________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આમાનન્દ પ્રકાશ.
॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च। यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाघनन्तमेदवार्ततया विचित्ररूपः संसारविस्तार इति ॥
उपमिति भवप्रपंचा कथा.
-
पुस्तक २५ मुं.
-
वीर संवत् २४५३. आश्विन. आत्म संवत् ३२१ अंक ३ जो.
श्री महावीर जिन स्तवनम् राग गजल कव्वाली-( आसक तो हो रहा हु.)
शिवदं त्वदीयचरणं, विमलं करोमि शरणम् ॥ शिवदं ॥ मनसा गतैनसाऽहंकारेण वर्जितोऽहम् । दुरितं निवारयाऽलं, जगदीश पादकमलम् ॥ शिवदं ॥१॥ भजतां हि तावकीनं, लघुमोदतो विहीनम् । करुणामय स्वभावं, विकसन्महाप्रभावम् ॥ शिवदं ॥ २ ॥ विज्ञान तत्वनिचितं, भव्यात्मनां सुरुचितम् ।। महावीर ! तावकीनं, जयमेति शासनं वै ॥ शिवदं ॥ ३ ॥
For Private And Personal Use Only