SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આમાનન્દ પ્રકાશ. ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च। यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाघनन्तमेदवार्ततया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. - पुस्तक २५ मुं. - वीर संवत् २४५३. आश्विन. आत्म संवत् ३२१ अंक ३ जो. श्री महावीर जिन स्तवनम् राग गजल कव्वाली-( आसक तो हो रहा हु.) शिवदं त्वदीयचरणं, विमलं करोमि शरणम् ॥ शिवदं ॥ मनसा गतैनसाऽहंकारेण वर्जितोऽहम् । दुरितं निवारयाऽलं, जगदीश पादकमलम् ॥ शिवदं ॥१॥ भजतां हि तावकीनं, लघुमोदतो विहीनम् । करुणामय स्वभावं, विकसन्महाप्रभावम् ॥ शिवदं ॥ २ ॥ विज्ञान तत्वनिचितं, भव्यात्मनां सुरुचितम् ।। महावीर ! तावकीनं, जयमेति शासनं वै ॥ शिवदं ॥ ३ ॥ For Private And Personal Use Only
SR No.531288
Book TitleAtmanand Prakash Pustak 025 Ank 03
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1927
Total Pages38
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy