Book Title: Atmanand Prakash Pustak 025 Ank 03
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra 19857029049999999 પટ્ટ www.kobatirth.org શ્રી આત્માનંદ પ્રકાશ. शिवदं ॥ ४ ॥ तव शासनं वहन्तः सुख भागिनो महान्तः ॥ पदमुच्चयमेव यान्ति, तरंति चाघनीरम् ॥ भगवंस्त्वयाति चण्डो, - भुजगः समुद्धृतोऽभूत् । शरणागतस्य रक्षिन् ?, कुरु मामपि प्रसन्नम् || शिवदं ॥ ५ ॥ त्रायस्व दीनमनसं, तीर्थाधिनाथ १ विषयात् । सुखदं सदैव धेहि, सुकृतं सतां हि रुचिरम् || शिवदं ॥ ६ ॥ अजितोदधेः कृतेयं भवतास्तुतिर्विधार्या । मम भावनेति सिद्धा, भवताद्धि सौख्यबद्धा ॥ शिवदं ॥ ७ ॥ ले० अजित. ( कव्वाली रागेण गीयते ) श्रीमद् जगद्गुरुसूरिचक्र चूडामणि विजयहीरसूरीश्वर स्तुति -X®K~ Acharya Shri Kailassagarsuri Gyanmandir ax2506 XXX** गुरु श्रीहीरसूरीन्द्रो-जयत्यत्रानतः सर्वैः, विशुद्धज्ञानसद्वक्ता, नतानां देहिनां त्राता । भवभ्रान्ति क्षपाभानुः, क्षितीशानां समुद्धर्त्ता ॥ गुरुश्री ॥ १ ॥ शुभं जैनागमस्थार्थं, विदित्वा सर्वजन्तूनां हितायैवोपदेशेन, प्रकामं स्वार्थकं चक्रे ॥ गुरुश्री ॥ २ ॥ गुणा येषां स्मृता नित्यं, पवित्राः प्राणिनां पापं, समूलं नाशयत्यद्धा, ततोऽहं तद्गुखाधीनः ॥ गुरुश्री ॥ ३ ॥ इदानीं तत्समस्त्त्राता, न लोकें भासते भव्यः, अतस्तं भावतो नौमि कलिक्लेशैकनिर्वारम् ॥ अजितसूरिः सदा स्तोतुं त्वदीयं शुद्ध गुणवृन्दं, समुत्साहं समाधत्ते, सकलसंघोपकाराय ॥ गुरुश्री ॥ ४ ॥ भा. शु. ११ बिजापुर. GEE30@GE2900CCDa For Private And Personal Use Only गुरुश्री ॥ ५ ॥ ले० अजित. 00

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38