________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આત્માનંદ પ્રકાશ,
(२) पञ्चदशवर्षाणि श्रीकुमारशरीरवतां क्रीडिताः कुमारक्रीडाः । ततो लखरूपगणनाव्यवहाराविधिविशारदेन सर्वविद्यावदातन नव वर्षाणि यौवराज्यं पशासितं संपूर्णचतुर्विंशतिवर्षश्च दानेन च धर्मण शेषयौवनाभिविजयवृत्यै
(३) कलिङ्गराजांशपुरुपयुगे महाराजाभिपेचनं प्राप्नोति । अभिषिक्तमात्रच प्रभाव वानपिनगोषुनाकामनिवेशन प्रतिसंस्कारयति कलिङ्गनगरी शिवीरं च शीतलतटागपालीन बन्धयति सर्वोद्यानप्रतिष्ठापनं च।
(४) कारगति पञ्चत्रिंशच्छतसहस्रैः प्रकृती रञ्जयते । द्वितीय च वर्ष अभिनाय शतकर्णिः पश्चिमदिशं हथगजनररथ बहुलं दण्ड प्रस्थापयति कुसंबानां क्षत्रियाणां च सहायता प्राप्तं मलिकनगरं ( ? ) तृतीये पुनवर्षे
(५) गंधर्ववाहे बुद्धो दंपतृत्तगीन वादिनसंदर्शनैरुत्सवसमाजकारणैश्च क्रीडयति नगरी । इत्थं चतुर्थे वा विद्याधराधिकासं अहतं पूर्व सलिङ्ग पूर्वराजेन .................धर्मकूटस्य................. पूजितं न निक्षिप्तच्छन्न--
(६) भृशाः त्रिरत्नस्य प्रत्ययः सर्वसाधकमोजकेषु म्यादेवं दर्शयति । पञ्चमे चेदानी वर्ष नन्दराजत्रिवर्दसत्रमयाटितं तनमुलीयवाटात प्रनाली नगरं प्रवेश्य................ राज्य श्रेयासंदर्शनत उत्सवकारणं.
(७) अनुग्रहानेकानि शतसहस्राणि विमजनि पौरजानपदे । समय च वर्ष प्रशासन् च................. अष्टगं च वर्षे, ..............
(८) घातयिन्या राजहन पीडयति । एतेषां च क्रमप्रदान प्रणादन सर्वत्र सैन्यवाहनानि पिमुच्य भथरामपयानः । ननमे च [ वर्षे ? ........ ........ पयरकः
(९), कल्पवृक्षो हयगजन्धैः सह पर मचे गृहावसथं .... यस्य वा ग्रहणं च कारयितुं ब्राह्मणेभ्यः यस्मिद्धिसारं ददाति अर्हन्त,
૨ લેખમાં કડા જેવું કાંઈ છે જે ક્રીડાલ પ્રાકૃત હોઈ શકે. મન કુમાર વાંચવાનું પસંદ પડે છે. કારણ ક ક (મણી બાજુએ નીચે એક આછે લી છે. અને હા ભાંગી ગયેલ છે. તેના ની ને ભાગ ગોળાકાર છે. અને તેના ઉપના લો મા જમણી તરફનો ભાગ છે साभार अनामयातनाश.
For Private And Personal Use Only