Book Title: Atmanand Prakash Pustak 014 Ank 06
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
જે ઐતિહાસિક સાહિત્ય,
૧૪પ (१०)................[ निवा ] सं महाविजयप्रासादं कारयति अष्टात्रिंशच्छतसहस्रैः । दशमे च वर्षे................भारतवर्षप्रस्थान.............. कारयति................उद्यतानां च मनोरथान्युपलभ्य
(११)............ ...ल पूर्वराजनिवेशितं पथिदेयं गर्दभनगरे निष्कासयति जनपदभावनं च त्रयोदश वर्षशतात्.................द्वादशे च व[र्षे)........ ........वित्रासयंत उत्तरापथराजानः
(१२)................मागधानां च विपुलं अयं जनयन् हस्तिनो गङ्गायां पाययति मागधं च राजानं बहु प्रतिशास्य पादौ वन्दयते नन्दराजनीतस्य अग्रजिनस्य................भगधे वास्य नगरी
(१३)................विद्याधरोल्लेखिताम्बरशिखराणि निवेशयति सप्तवपंदानपरिहारेणाद्भुतमकृतं च हस्तिनां दानपरिहार.................आहारयति इत्थं शत................
(१४)................[ वा ] सिनो वशीकरोति । त्रयोदशे वर्षे सुप्रवृत्तविजयिचक्रः कुभारीपर्वलेऽहंदुप [ निवासे ] बाह्यशायां निषद्यायां........ .........काले रक्ष्प
(१५)............... कृतसमाजः मुविहितानां च सर्वदिशां ज्ञातीनां तापसाना...............अर्हनिषद्यायाः समीपे प्राग्भारे वरकारुसमर्थस्थपतिभिरनेकयोजनाभिः............
(१६) पटालके चेतके च वैडूर्यगर्भ स्तम्भान्प्रतिस्थापयति पश्चोत्तरवष्टिवर्षशते' मौर्यराज्यकाले विच्छिन्ने च चतुःषष्टयग्रशतकोत्तरे चोत्सादयति क्षेमराजोऽस्य वृद्धराजोऽस्य भिक्षुराजो नाम राजा प्रशासन् सन्ननुभवन् कल्याणानि-.
(१७)................गुणविशेषकुशलः सर्वपापण्डपूजकः............... ... तानां संस्कारकारकोऽप्रतिहतचक्रिवाहनबलश्चक्रधरो गुप्तचक्रः प्रशान्तचको राजविंशकुलविनिर्गतो महाविजयो राजा खारवेलश्रीः ॥
१ मा भू छ. पशशत षष्टयधिकवर्षशते नये.
૨ માર્યરાજ્યનું પ્રાકૃત રાજમુરિય છે. પ્રાકૃતમાં જેમ ઘણીવાર આવે છે તેમ આ શબ્દવિપર્યયને દાખલ છે.
3 भरीरात विच्छिन्नायां च चतुःषष्टयामग्रशतकोत्तरायां नये.
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28