Book Title: Atmanand Prakash Pustak 014 Ank 06
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જે ઐતિહાસિક સાહિત્ય, ૧૪પ (१०)................[ निवा ] सं महाविजयप्रासादं कारयति अष्टात्रिंशच्छतसहस्रैः । दशमे च वर्षे................भारतवर्षप्रस्थान.............. कारयति................उद्यतानां च मनोरथान्युपलभ्य (११)............ ...ल पूर्वराजनिवेशितं पथिदेयं गर्दभनगरे निष्कासयति जनपदभावनं च त्रयोदश वर्षशतात्.................द्वादशे च व[र्षे)........ ........वित्रासयंत उत्तरापथराजानः (१२)................मागधानां च विपुलं अयं जनयन् हस्तिनो गङ्गायां पाययति मागधं च राजानं बहु प्रतिशास्य पादौ वन्दयते नन्दराजनीतस्य अग्रजिनस्य................भगधे वास्य नगरी (१३)................विद्याधरोल्लेखिताम्बरशिखराणि निवेशयति सप्तवपंदानपरिहारेणाद्भुतमकृतं च हस्तिनां दानपरिहार.................आहारयति इत्थं शत................ (१४)................[ वा ] सिनो वशीकरोति । त्रयोदशे वर्षे सुप्रवृत्तविजयिचक्रः कुभारीपर्वलेऽहंदुप [ निवासे ] बाह्यशायां निषद्यायां........ .........काले रक्ष्प (१५)............... कृतसमाजः मुविहितानां च सर्वदिशां ज्ञातीनां तापसाना...............अर्हनिषद्यायाः समीपे प्राग्भारे वरकारुसमर्थस्थपतिभिरनेकयोजनाभिः............ (१६) पटालके चेतके च वैडूर्यगर्भ स्तम्भान्प्रतिस्थापयति पश्चोत्तरवष्टिवर्षशते' मौर्यराज्यकाले विच्छिन्ने च चतुःषष्टयग्रशतकोत्तरे चोत्सादयति क्षेमराजोऽस्य वृद्धराजोऽस्य भिक्षुराजो नाम राजा प्रशासन् सन्ननुभवन् कल्याणानि-. (१७)................गुणविशेषकुशलः सर्वपापण्डपूजकः............... ... तानां संस्कारकारकोऽप्रतिहतचक्रिवाहनबलश्चक्रधरो गुप्तचक्रः प्रशान्तचको राजविंशकुलविनिर्गतो महाविजयो राजा खारवेलश्रीः ॥ १ मा भू छ. पशशत षष्टयधिकवर्षशते नये. ૨ માર્યરાજ્યનું પ્રાકૃત રાજમુરિય છે. પ્રાકૃતમાં જેમ ઘણીવાર આવે છે તેમ આ શબ્દવિપર્યયને દાખલ છે. 3 भरीरात विच्छिन्नायां च चतुःषष्टयामग्रशतकोत्तरायां नये. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28