Book Title: Ashwadhatikavya Author(s): Nilanjana Shah Publisher: ZZ_Anusandhan View full book textPage 5
________________ 62 आ टीका रचाई तेना बीजा ज वर्षे ते प्राय: प्रकाशित थई होय. आशरे नेवं वर्ष पहेलां छपायेला 'सुभाषितरत्नाकर'ना जे पानामां 'अश्वधाटी काव्य' अने एना परनी दर्पण टीका- आ बने छपाया छे ते पानां साव जीर्ण थई फाटी गयेलां छे अने आ पुस्तक हाल उपलब्ध नथी. तेथी टीका आ साथे छापी शकाई नथी. आ काव्यने साचवी राखवा माटे "सुभाषितरत्नाकर"ना संपादकनो जेटलो आभार मानीए तेटलो ओछो छे. अत्रे आ कृतिना प्रस्तुत संपादक द्वारा करेलो काव्यनो गुजराती अनुवाद रज़ करवामां आव्यो छ : ___ अश्वधाटीकाव्यम् अङ्कादृतक्षितिजमङ्काऽनभिज्ञशशिशङ्काकरास्यसुषमं टङ्कारिचापमनुलङ्काऽऽशरक्षतजमङ्काऽवरूषितशरम् । त्वं कामदं विहितरङ्काऽवनं दनुजकङ्कालनोदिनमनातङ्काय वत्स भज तं कालमेघगवहंकारहारिवपुषम् ॥ १ ॥ मा गा मनस्त्वमनुरागाऽतिभूमिमुपभोगावनाप्तुमनसा मागारदारसुतयोगा न कि बत वियोगात्मकाः परिणतौ । यागादिजन्यपरभागा अविग्रहविभागार्हशैलतनयं वेगादुपा[स्]स्व भवरोगाऽपहं विधृतनागाऽजिनं पुररिपुम् ॥ २ ॥ वाचा मरन्दमधुमोचा सुधामधुरिमाऽऽचामदक्षरसया हा चापलान्नरपिशाचानुपासितुमनाचार किं नु यतसे । काचाय मा विनट सा चाऽऽपदत्र न सुमोचाग्रिमा कमपि तं प्राचामुपास्यमभियाचाऽपवर्गसुखमाचार्यमाश्रितवटम् ॥ ३ ॥ खजायितोऽधिमतिगञ्जापरोऽपि बत संजायतेऽत्र धनदं संजाघटीति गुणपुञ्जायितस्य न तु गुञ्जामितं च कनकम् । कि जाग्रती जयसि किं जानती स्वपिषि सिञ्जाननपुरपदे तञ्जापुरेशि नवकजाक्षि साधु तदिदं जातु वा किमु शिवे ॥ ४ ॥ ८. Dr. L.D. Swamikannu Indian Chronology' (Madras 1911) Table X, p. 124. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14