Book Title: Ashwadhatikavya
Author(s): Nilanjana Shah
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 64 नानाविधे जनुषि का नाम सौख्ययुजिरानाकपृष्ठमपि वा जानासि यद्विषयसूनारुचिर्भवसि दूनाऽऽशयो भृशतरः । मानाऽतिगो विहितदानाध्वरादिरिह कीनाशभीतिरहितो मीनायताक्षमधिगानादरं कलय सूनास्त्रजीवनहरम् ॥ ११ ॥ सापायमेत्य वपुरापातरम्यमनुतापादृते सकुतुकं द्वीपानगाहिषि समीपाऽतिगानकृतभीपातखेदगणनः । भूपानसेविषि सुरूपाकृतेऽहह न तूपागमं सुखलवं गोपाय मां सपदि गोपालधुर्य तव कोपाय नाऽस्मि विषयः ॥ १२ ।। किं बाल ! न स्फुरति सम्बाधकं भृशविडम्बाऽऽस्पदं परिणतौ निम्बादितिक्तरससम्बाधमत्र ननु बिम्बाऽधराविलसितम् । लम्बालकां धुतविलम्बादरां घुसृणजम्बालजालविलसद्विम्बामनूनशशिबिम्बाननां सततमम्बामुपास्व सदयाम् ॥ १३ ॥ रम्भादिगाढपरिरम्भादरेण सुचिरं भावतोऽत्र यजसे त्वं भावयस्व किमु शं भाव्यनेन जड़ ! सम्भावितक्षयमिदम् । स्तम्भादुदित्वरमहंभावतः कलय जम्भारिसंस्तुतपदं तं भावुकप्रदमदम्भाकुलो नखरसंभारदारितरिपुम् ॥ १४ ॥ रामार्चिताऽझिरभिरामाऽऽकृतिः कृतविरामा सुपर्वविपदां कामाऽतिहत् सफलकामा निदेशरतकामादिनिर्जरवधूः । भामा हरस्य नुतभामा जपासदृशभा माननीयचरिता सा मामवत्वखिलसामादृतस्तुतिरसामान्यमुक्तिसुखदा ॥ १५ ॥ माया तवेयमुरुगायाऽविवेकनिधिमायामिनी किमपि मामायासयत्यकृतजायातनूजधनकायादिदोषकलनम् । सा यातना तु निरपाया मता जगति हा यामि कं नु शरणं मांयानिवास परिपाया नवाम्बुधरदायाददेह भगवन् ! ॥ १६ ॥ हारं ददासि कुचभारं जिघृक्षसि च सारङ्गचञ्चलदृशः सा रन्तुमिच्छति हि जारं निषेव्य तव का रञ्जनेह घटताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14