Book Title: Ashwadhatikavya
Author(s): Nilanjana Shah
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 65 स्मारं विहाय मदमारम्भरम्यमनुवारं भज श्रुतिगिरां सारं महेशमविकारं जनुर्विलयपारं प्रयास्यसि सखे ॥ १७ ॥ नीलाऽलकानयनलीलाविमोहमयकीलालराशिजठरे वेलातिलङ्घमनुवेलावमज्जिरिह ते लाघवाय नहि किम् । को लाभ एष इति कोलायितो जयसि हालासमस्थितवयः कालाऽहितं शमितहालाहलं सततमालानयाऽऽत्ममनसा ।। १८ ।। दावाऽनलाचिरिव तावानयं तपति हा वाम्यकृत् कलिरहो को वाऽ परस्त्वदिह भो वासुदेव ! मम यो वारयेत तमिमम् । सेवाविधानभृशहेवाकसिद्धमुनिदेवाऽधुना चरणयोर्भावाऽऽनताय शिशुभावाऽऽश्रिताय वितराऽऽवासतां निजमुदाम् ॥ १९ ॥ आशाभरेण निखिलाऽऽशासु धावनमथाऽऽशातकुम्भगिरि वा क्लेशाऽऽवहं विविधदेशाऽटनं द्रविणलेशाय नाऽपि ववृते । आशाऽतिदामवितुमाशास्व पाणिधृतपाशामनेकजगतामीशामुपासितगिरीशामिहाऽङ्ग ! दिगधीशाऽर्चिताग्रिनलिनाम् ॥ २० ॥ एषा जरा शिरसि वेषाऽन्यभावकृदशेषाऽऽमयैकवसतिस्तोषाय सौम्य ! नहि दोषाऽऽलया भृशमपोषाऽऽस्पदीकृतगुणा । शेषाऽऽयुषः कुरु विशेषाऽर्हमेतदिह शेषाऽहिकलुप्तधनुषो रोषाद्यपास्य तनुशोषावहं कलय योषामनङ्गजयिनः ॥ २१ ।। संसारधन्वभुवि किं सारमामृशसि शंसाऽधुना शुभमते ! त्वं साधु संतनु हितं साहसेन तु नृशंसाऽऽदृतेन. किमहो । हंसाऽऽशयस्थमतिहंसात्मभासमथ तं सामभिः परिगणन् कंसारिवन्धमवतंसायितेन्दुमिह संसाधयाऽर्थमखिलम् ॥ २२ ॥ गेहाऽऽत्मजद्रविणदेहादिकं जनितमोहाऽनुबन्धमवितुं भो हानिरापि कियतीहाऽपि सुस्थितिमतीहा न ते निजहिते । वाहायितोक्षभवदाहाऽपहं सलिलवाहाऽभकण्ठसुषमं बाहालसन्मृगमनाहार्यसौख्यकरमाहात्म्यमाभज महः ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14