Book Title: Arhat Parshva aur Unki Parampara
Author(s): Sagarmal Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
[ ७१ ]
५०. इक्खगुवंस संभूय भूवइ भाल तिलय भूओ आससेणो नाम नरवई - सिरिपासनाहचरियं प्र० ३ पृष्ठ १३४
५१ (अ) सप्पं सयणे जणणी, तं पासइ तमसि तेण पासजिणो । - आवश्यक नियुक्ति १०९८
(ब) त्रिषष्टिशलाकापुरुषचरित ९ |२| ४७१ (स) पासोवसप्पिणं सुमिणयम्मि सप्पं पलोइत्था - सिरिपासनाहचरियं ११ प्र ३ पृष्ठ १४० ५२. ( अ ) स सुखइ पासु यवेवि गाउ
उत्तरपुराण ७३।९२
--पासणाहचरिउ ( पद्मकीर्ति ) ८।२३।७० (ब] पाश्र्वाभिधानं कृत्वास्य.....। ५३. (अ) वीरं अरिट्ठनेमिं पास मल्लि च वासुपुज्जं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसु । नय इत्थआभिसेआ कुमारवासंमि पव्वइआ । ( अच्छआ पाठ भी मिलता है )
- आवश्यक नियुक्ति २२१-२२२ (ब) मल्ली, अरिट्ठनेमी, पासो वीरो य वासुपूज्जो ए ए कुमारसीहा गेहाओ निग्गया जिणवरिन्दा । सेसा वि हु रायाणो पुहई भोत्तूण निक्खन्ता ॥ - पउमचरियं (विमलसूरि) २२ पृ० ९२ ( स ) वासुपूज्यो महावीरो मल्लिः पार्श्वो यदुत्तमः । कुमारा निर्गता गेहात् पृथिवीपतयोऽपरे ॥
- पद्मपुराण २०१६७ (द) पञ्चानां तु कुमाराणां राज्ञां शेषजिनेशिनाम् - हरिवंश ६०१२१४ ( माणिक्यचन्द्र ग्रन्थमाला)
(य) णेमी मल्लीवीरो कुमारकालम्मि वासुपुज्जो य । पासो वि गहिदतवा सेसजिणा रज्जचरमम्मि ।
Jain Education International
-तिलोयपण्णत्ती ४।६७०
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86