Book Title: Arhat Parshva aur Unki Parampara
Author(s): Sagarmal Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 80
________________ [ ७८ वर्तते, किंतु संयममार्गपार्वे तिष्ठति नैकान्तेनासंयतः, न च निरतिचारसंयमः सोऽभिधीयते पार्श्वस्थ इति । शय्याधरपिण्डमभिहितं नित्यं च पिण्डं भुङ्क्ते पूर्वापरकालयोर्दातृसंस्तव करोति, उत्पादनेषणादोषदुष्टं वा भुङ्क्ते, नित्यमेकस्यां वसतौवसति, एकस्मिन्नेव संस्तरे शेते, एकस्मिन्नेव क्षेत्रे वसति । गृहिणां गृहाभ्यन्तरे निषद्यां करोति, गृहस्थोपकरणर्व्यहरति दुःप्रतिलेखमप्रतिलेखं वा गृह्णाति, सूचीकर्तरिनखच्छेदसंदंशनपट्टिकाक्ष रकर्णशोधनाजिनग्राही, सीवनप्रक्षालनावधूननरञ्जनादिबहुपरिकर्मव्यापृतश्च वा पार्श्वस्थः । क्षारचूर्णं सौवीरलवणसपिरित्यादिकं अनागाढकारणेऽपि गृहीत्वा स्थापयन् पार्श्वस्थः। रात्री यथेष्टं शेते, संस्तरं च यथाकामं बहुतरं करोति । उपकरणबकुशो देहबकुशः-दिवसे वा शेते च यः पार्श्वस्थः । पदप्रक्षालनं म्रक्षणं वा यत्कारणमन्तरेण करोति, यश्च गणोपजीवी तृणपञ्चकसेवापरश्च पार्श्वस्थः । अयमत्र संक्षेपःअयोग्यं सुखशीलतया यो निषेवते कारणमन्तरेण च सर्वथा पार्श्वस्थः । -भगवती आराधना गाथा १९४४ की टीका । १०६. पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः । -तत्वार्थसूत्र ९।४८ १०७. एवमेगे उ पासत्था मिच्छादिट्ठी अणारिया । अज्झोववण्णा कामेहिं पूयणा इव तरुणए। __ -सूत्रकृतांग १।३।४।१३. १०८. तए णं सा काली अज्जा पासत्था पासत्थविहारी, ओसण्णा ओसण्णविहारी, कुसीला कुसीलविहारी, अहाछंदा, अहाछंद विहारी, संसत्ता संसत्तविहारी। -ज्ञाताधर्मकथा २।१।१।३० १०९. भगवओ महावीरस्स अम्मापियरो पासावच्चिज्जा समणोवासगा यावि होत्था । -आचारांग २।१५।१५ ११०. उद्दए पेढालपुत्ते भगवंपासावच्चिज्जे ।- सूत्रकृतांग २०१७ १११. पासावच्चिज्जे गंगेए नामं अणगारे।-भगवती ९१३२ ११२. पासावच्चिज्जे कालासेवेसियपुत्ते नाम अणगारे । -भगवती १०१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86