Book Title: Arhat Parshva aur Unki Parampara
Author(s): Sagarmal Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 79
________________ [ ७७ ] तुलनीय अच्चेलक्कुद्देसियसेज्जाहरराय पिंड वद जेट्ठ पडिक्कमणं मासं पज्जो मूलाचार - समयसाराधिकारः १८ किदियम्मं । समणकप्पो || १८ || (स) जुन्नेहिँ खंडिएहि य, असव्वतणुपाउतेहिं ण य णिच्चं । संतेहि वि णिग्गंथा, अचेलगा होंति चेलेहिं ।।६३६७॥ एवं दुग्गत-पहिता, अचेलगा होंति ते भवे बुद्धी । ते खलु असंततीए, धरेंति ण तु धम्मबुद्धीए ।। ६३६८ ।। आलवको धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, होति अचेलो सचेलो वा ।। ६३६९॥ बृहत्कल्पसूत्र भाष्य-षष्ठ उद्देशः ९९. ( अ ) तेणं काले णं तेणं समए णं 'पासावच्चिज्जे कालासवेसियपुतळे णामे अणगारे । – भगवती ११९ (ब) तेणं कालेणं पासावच्चिज्जा थेरा भगवंतो । - भगवती ५१९ ( स ) महावीरस्स अम्मापियरो पासावच्चिज्जा समणोवासगा. - आचारांग २।१५।१५ १०० एवमेगे उ पासत्या – सूत्रकृतांग १।३।४/९ १०१. वही १०२. मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः । प्रवचनसारोद्धार गाथा १०४, वृत्ति पत्र २५ १०३ (अ) सदनुष्ठानात् पार्श्वे तिष्ठन्तीति पार्श्वस्थाः । - सूत्रकृतांग, शीलांक टीका १।३।४।९ की टीका (ब) पार्श्वे - तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः । - प्रवचनसारोद्धार गाथा १०४, वृत्ति पत्र २५ । १०४. चरित्रसार १०५. पन्थानं पश्यन्नपि तत्समीपेऽम्येन कश्चिद् गच्छति, यथासौ मार्गपार्श्वस्थः एवं निरतिचारसंयममार्ग जानन्नपि न तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86