Book Title: Anyokti Shatakam
Author(s): Darshanvijay
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra अन्योक्ति ॥ २॥ @fo] 9 & Ex + 59 E&XDĐ [E]+z+* D www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विकस्वरस्फुरदनेकपंकेरुहं | सरोवरमनाविलोज्ज्वलजलं विलासोचितं ॥ अहारि विधिना परं सलिलदुग्धयोर्व्यक्ति — गुणस्तु तव सुस्थितस्तदिह संपदः पुष्कलाः ॥ ४ ॥ विश्वं लोकमहर्मणे स्वकिरणैरुद्योत| यस्यन्वहं । बिभ्राणः सकलग्रहाधिपतितां तेजस्विनामग्रणीः ॥ त्वं चेत्कोमलकेलिकाननमथो बब्बूलवृक्षादिकान् | कामं तुल्यतयैव तापयसि ते कामौचितीं ब्रूमहे ॥ ५ ॥ श्रीचंदनद्रुम शिवानि भवंतु तुभ्यं । निंबोऽपि यन्निजसो विहितोंतिकस्थः ॥ ये प्रोन्नता गुणभृतः किल निंदनीयं । ते कुर्वते निजसमं त्रिलंबितेन ॥ ६ ॥ अपसर भ्रमर त्वमितो यदा - यतिशुभाय न ते सुरभिग्रहः ॥ कुटिलकंटक कोटिभिरावृता । मृतिमियं खलु केतकी दास्यति ॥ ७ ॥ तारस्वरेण परभृत । निगदसि मध्येव कारणं तत्र ॥ अथ तर्हि तत्र महिमा | विना वसंतं यदि ब्रूयाः ॥ ८ ॥ परिमलनिलय समुज्ज्वल । गुणाढ्यघनसार का प्रकृतिरेषा ॥ बाह्याभ्यंतरमलिनं । यत्तिष्टसि नो विनेंगालं ॥ ९ ॥ तनोति तव विभ्रमं मणिमनोहरा मुद्रिका । त्यज॑स्त्वमपि तां कथं कर न लज्जसे सांप्रतं ॥ इयं तु गुणसुंदरी यदुपसंगिनी भाविनी । तमेव खलु भूषयिष्यति विचारय स्वात्मना ॥ १० ॥ आकारेण For Private and Personal Use Only 0600100[0]000+ शतकम् ॥ २ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21