Page #1
--------------------------------------------------------------------------
________________
Acharya Shes kailassagarsun Gyarmandir
Shri Mahavis Jain Aradhana Kendra
အခါခါခါ ဤဝ၅အချို့အချို့
သောအခါ
၁၈၈၅ ခုနှစ်
အတွေ့အ
For private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaltirth.org
Acharya Shri Kailassagersun Gyanmandir
O
P
"pasadaa0030906saasROS
RORAPAR
0000000000000000000000000000000000MMARREROSERVEERPRIm M
NG aaaaaaaaaaaaaaaaaaaaasamaapaapa
pasaalanaaaaaasasanaaure ॥ श्रीजिनाय नमः ॥
Sam
॥ श्रीअन्योक्तिशतकम् ॥
(कर्ता-श्रीदर्शनविजयजी)
9000000000000000 995000000000000000
90099993595iosa990000-0000050cparer
इदं पुस्तकं जामनगरवास्तव्य पं. हीरालाल हंसराजेन स्वकीये
श्रीजैनभास्करोदयमुद्रणालये मुद्रितव्यम् वीर सं. २४६४ विक्रम सं. १९९४
सने १९३७ किं. रु. ०-८-०
s yreserveeveese Badres
Spe.c0000%ERSE0930a039JRA anaaaaaaas-DEC660MISCRIMECE0234
8 cccceepeeceremorsCER Sankalk
maaaaHATSABHATTARGaneshaya Saamana dancaamanatashatanAmasash
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
Haot DUMBED*
॥ श्री जिनाय नमः॥ ॥ श्रीअन्योक्तिशतकम ॥
( कर्ता-श्रीदर्शनविजयजी) छापी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज-( जामनगरवाळा )
*
*[G]EDA
वाग्देवीस्फुरदॆकृतिश्रितनमो मंत्रापनिद्रस्मृति-प्रोदभूतप्रबलप्रभावपटलप्रौढीभवत्सत्सखः॥ कुर्वेऽ. न्योक्तिलसत्कवित्वशतकं विद्वत्सभारंजनं । नत्वा सत्वशिकरं विनयतः श्रीपार्श्वतीर्थकरं ॥१॥ रत्नाकरोऽसि कमलाजनकोऽस्यमान-मानोऽसि निर्मलसुधारसपेशलोऽसि ॥ दत्सेबुबिंदुमपि नो तृषितस्य तत्किं । संदर्शयन् वदनमर्णव लजसे न ॥ २ ॥ संवर्धमानकमलोदयशालिनस्ते । व्रीडापि किं जलनिधे हृदि नाभ्युदेति ॥ धत्से पुरो यदवलोककलोकपंक्त-डिंडीरदारुतृणकाणवराटकानि ॥ ३ ॥ सितच्छद
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ २॥
@fo] 9 & Ex + 59 E&XDĐ [E]+z+* D
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकस्वरस्फुरदनेकपंकेरुहं | सरोवरमनाविलोज्ज्वलजलं विलासोचितं ॥ अहारि विधिना परं सलिलदुग्धयोर्व्यक्ति — गुणस्तु तव सुस्थितस्तदिह संपदः पुष्कलाः ॥ ४ ॥ विश्वं लोकमहर्मणे स्वकिरणैरुद्योत| यस्यन्वहं । बिभ्राणः सकलग्रहाधिपतितां तेजस्विनामग्रणीः ॥ त्वं चेत्कोमलकेलिकाननमथो बब्बूलवृक्षादिकान् | कामं तुल्यतयैव तापयसि ते कामौचितीं ब्रूमहे ॥ ५ ॥ श्रीचंदनद्रुम शिवानि भवंतु तुभ्यं । निंबोऽपि यन्निजसो विहितोंतिकस्थः ॥ ये प्रोन्नता गुणभृतः किल निंदनीयं । ते कुर्वते निजसमं त्रिलंबितेन ॥ ६ ॥ अपसर भ्रमर त्वमितो यदा - यतिशुभाय न ते सुरभिग्रहः ॥ कुटिलकंटक कोटिभिरावृता । मृतिमियं खलु केतकी दास्यति ॥ ७ ॥ तारस्वरेण परभृत । निगदसि मध्येव कारणं तत्र ॥ अथ तर्हि तत्र महिमा | विना वसंतं यदि ब्रूयाः ॥ ८ ॥ परिमलनिलय समुज्ज्वल । गुणाढ्यघनसार का प्रकृतिरेषा ॥ बाह्याभ्यंतरमलिनं । यत्तिष्टसि नो विनेंगालं ॥ ९ ॥
तनोति तव विभ्रमं मणिमनोहरा मुद्रिका । त्यज॑स्त्वमपि तां कथं कर न लज्जसे सांप्रतं ॥ इयं तु गुणसुंदरी यदुपसंगिनी भाविनी । तमेव खलु भूषयिष्यति विचारय स्वात्मना ॥ १० ॥ आकारेण
For Private and Personal Use Only
0600100[0]000+
शतकम्
॥ २ ॥
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ ३॥
000000000[0]0+
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहाभिवर्धिततथा वर्णेन रूपेण च । फुल्लच्छालिरसालशालशिखरस्थानासनेनापि च ॥ रे काकोल दधासि साम्यमधुना पुंस्कोकिलेन स्मया - दानेयो मधुरध्वनिः परमहो कस्यैषणाभिस्त्वया ॥ ११ ॥ मृगनाभि सौरभ भरै - मुदितो न हि मारयति मां हरिः ॥ हरिणेति विश्वसितहृ-गतेर्विरमैष येन न भवद्गुणवित् ॥ १२ ॥ किं खिद्यसे कोकिल वीक्ष्य काकं । रसालशाखां परिशीलयंतं ॥ तथा सृजैनं कलया कयाचियथा तया मन्यत एव नैषः || १३ || खिद्यख मा चंपक मामुपैति । सौरभ्यवंतं मधुपो न यस्मात् ॥ क्षुद्रः कियानेव यतो नरेंद्र - स्त्वं मौलिमाल्यं क्रियसे गुणज्ञैः ॥ १४ ॥ यैः शोभां समवापितोऽध्वगजनानंदी च येभ्योऽभवः । सच्छ्रायश्च विहंगयुग्मपटलीलोलानिवासास्पदं । दूरं तान्यपि यद्दलानि विटपिन् विक्षेपयस्येष्यतां । पत्राणां स्पृहया दुराशय ततो धिक् तेऽधमं चेष्टितं ।। १५ ।। सच्चक्रवाककलहंसक पोत के कि - द्वंद्वोपभोग्यविमलांद कपूरपू | लोकं पुनात्यपि तृषामपि संहरती । धिक्त्व नदि व्रजसि वक्रपथेन यत्त्वं ॥ १६ ॥ कल्लोलिनोरमण यन्निजमंगजात - मुत्संग वर्धितमुदारगुणाभिरामं ॥ निर्दोषशंखमपकर्षसि | नैव किंचि-इत्से च तेन महतस्तव नैव युक्तं ॥ १७ ॥ सारंग रागरसको निजकीयशोर्षं । धुन्वन्नमस्य
For Private and Personal Use Only
0404040[0]+0984000
शतकम्
॥३॥
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अन्योक्ति
शतकम्
॥४॥
॥
४
॥
सितरां च दधासि राग ॥ सर्व वृथैव तव भक्तिमिमां न वेत्ति । यल्लुब्धकोऽयमदयश्च गुणानभिज्ञः ॥ | ॥ १८ ॥ श्रीचंदनस्तु विफलोऽपि जगजनानां । निःकारणं स्ववपुषैव भिनत्ति तापं ॥ भिल्लातक त्वमथ यपिटकान् विधत्से । संपर्कतोऽपि दहसे विपरीतरीतिः॥ १९ । रक्षापी सुरसेन संश्रितवती स्वं स्वस्वरूपीकृता । मिष्टख्यातिमवापिता गुड इति श्रेयान् कनिष्टोऽप्ययं ॥ निंब त्वं कटुकं फलं लघु पुरस्कुर्वन् श्रितानां द्विज-श्रेणीनां तदतोऽधमाधम हि ते धिग्पर्युपास्तेः फलं ॥ २० ॥
इयत्कालं त्वासोत्सरसकलिकापेशलफलेः। परिक्षीणस्तस्मात्त्वचित इति स्वं च वसति ॥चकर्षाथान्यत्र द्विक विचर येनैष सफलो । रसालः संजातस्तदिह पिकराजो विलसतां ॥ २१ ॥ आः क्षुद्रावकराकरातिकठिनोच्चत्वप्रवृद्धस्मयो। निर्मास्युच्चतयातितुंगगिरिणा साकं तुलामुद्धतः ॥ बीभत्सः क्क भवान् क्व एष बहुलच्छेकालिलीलागृहं । स्फुर्जत्तालतमालसालबकुलादिदूल्लसद्विभ्रमः ॥ २२ ॥ उत्तुंगशैल भवतः प्रणिपात आस्तां। नंदंतु पेशलरमालमुखाश्च वृक्षाः॥ आसादितैव सकलाभिमतार्थसिद्धि-नोपद्रतं मम यतः किल हिंस्रजीवः ॥ २३ ॥ अभ्रं समीक्ष्य शरदभ्रमनोहरधि । याचस्व
1610ROOR-[]EGAODHDS
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
| DIODEHDHEDEODE-ABD[[D]INKEDINE
मा चतुरचातक चाटुवाचा ॥ अस्मावृथोन्नतिमतस्तव नास्ति सिद्धि-निस्सार एष भवतो विफलः | प्रयासः॥ २४ ॥ ज्ञात्वा भवंतममलं परिशीलनाय । प्राप्ताः सरोवर वयं खलु राजहंसाः ॥ प्रादुःकृतं च कलुषं प्रथमं त्वयांबु । सेव्यं सरः सहजनिर्मलमानसं नः ॥ २५ ॥ येषामंकतले चिराय विलुठन् बालोऽपि वृद्धोऽभवः । स्वादस्वादमुदारपल्लवदलश्रेणीरियद्वासरान् ॥ यस्याः स्वादुपयःप्रवाहपटलैः क्रीडामकार्षीः करिन् । मनस्तानथ पादपांश्च सरितः कूलं न किं लजसे ॥ २६ ॥ रे रे बलाहक मनोज्ञमराल| माला-मध्याधिवासकतया बुबुधे जनस्त्वां ॥ हंसं ततः स्मयभरं ननु मा कृथास्त्वं । शोभानिदानमिद. मीयगुणानुभावः ॥ २७॥
निश्शेषेषु सरस्सु शैवलमिलजंबालजालं जलं । पर्यन्यैः सुकुमारपंकजवनं निर्मूलमुन्मूलितं ॥ आधारस्त्वमथैव मानससरः संसेव्यमामादृशा-मेकं पंकजपेशलं न हि ततो धार्य त्वया शैवलं ॥ २८ ॥ बाह्याडंबरधारिणः परिमलभ्रष्टान् प्रफुल्लानिमा-नुवीक्ष्य प्रसवांश्च शामलितरोः श्रीराजहंसोत्तम ॥ नीरक्षीरविवेचकोऽपि निपुणप्रष्टोऽपि पद्माशया । भ्रांतस्त्वं तमभित्रजन्नसि तदा शिक्षाथ केषामिह ॥ २९ ॥
DEHRADDEDPHO
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ ६॥
1000000[0]-04
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्मिन् जीवहितावहे जलधरे दानैकनिष्ठे पयः- पूरैः पूर्णमिलातलं रचयितुं बद्धादरे सत्यपि ॥ रे | चंडानिल यद्दिशोदिशमयं दूरं त्वया क्षिप्यते । प्राणिप्रौढमनोरथैः सह तदा क्षुद्र क्षयं प्राप्नुहि ॥ ३० ॥ तापयसि जगदशेषं । तत्ते चरितं न सुंदरं शूर ॥ भुवनप्रकाशको य-मित्रमसि त्वं जगच्चक्षुः ॥ ३१ ॥ अंभोर मधुनां जनाय नो य-इत्से तदेष भवतावसरो न लभ्यः ॥ काले प्रचंडपवनप्रहतस्य यस्मान्न त्वं न चांबुकणिकाप्युपकारकृते ॥ ३२ ॥ श्रीपुष्करावर्तमुखा विदध्यु - स्त्वत्पूर्वजाः सत्वरमंबु, वृष्टिं ॥ तद्वंशजन्माप्यधुना विलंब्य । दत्सेंबु धाराधर तन्न युक्तं ॥ ३३ ॥ अयि सितच्छदसुंदर मा कृथाः । खलबलाहकपंक्तिगतः सखे ॥ निजगुणान् प्रकटान् यदयं गणा । न गुणविद्विगुणो गुणमत्सरी ॥ ३४ ॥ नो वारिवाह पयसः स्पृहयालुतास्य । त्वत्तस्तु तुष्यति परं मधुरोक्तिभिर्यः ॥ कस्ते त्वदेकशरणं शिखिनं वयस्यं । यद्गर्जितैरपि विनोदयितुं विलंबः ॥ ३५ ॥ रे रे कुरंगवर निर्झरनीरधारा-माकंठमापिब सखे खलु संप्रति त्वं । एषापि दुर्लभतरा पुरतः प्रसर्प-त्युष्णे खले मरुति यत् क्व पयोलवोऽपि ॥ ३६ ॥ पश्यन् वक्रदृशा परस्य चरितं धूर्तावलीग्रामणीः । काकस्त्वं कपटी पशून् वृणवतश्चंचुप्रहारैस्तुदन ॥
For Private and Personal Use Only
回]
शतकम्
॥ ६॥
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
॥
७॥
अक्षुद्रप्रकृतील्लघूनपि खगानुदासयंश्छद्मना । तस्मात्कौशिक एक एव भवतः शिक्षाप्रदानक्षमः ॥ ३७ ॥
रे चंचरीक तुदती कटुकंटकौटु-यत्केतकी भजसि रक्तमनस्क धिक्त्वां ॥ प्रख्यापयन् परिमलैकगुणं जनेषु । संतं घनास्वपि जपादिकगुल्मिनीषु ॥ ३८ ॥ किं प्रतारयसि चातकं भवत्-कल्पितैकशरणं | शरद्घन ॥ उर्जितैरतनुगर्जितैश्र किं । बिंदुमात्रमपि नो ददासि चेत् ॥ ३९ ॥ विंध्योर्वीधरसल्लकीकवलनं | तां शर्मदां नर्मदां। स्वच्छस्वादुपयःप्रभूतलहरीलीलावती च स्मरन् ।। आः किं भद्र गजेंद्र दुर्बलत| नुस्त्वं चिंतया जायसे । यदैवात्समुपस्थितं तदखिलं धैर्यारक्षमस्वाधुना ॥४०॥ प्रीणयस्यमृतदीधिते
यता । निर्विशेषमखिलं जनं पुनः ॥ किं विनाशितमनेन तत्र य-चक्रवाककुलमर्दयस्यदः॥४१॥ विदुरैस्तुलितोऽसि वल्ल चे-द्घनसारेण समं स्वकार्यतः ॥ युवयोः परमंतरं मिथो । बहुलं मदं तेन a प्रयाहि मा ॥ ४२ ॥ किं हस्तिनि द्विरदमंगजमात्मनोनं । प्रख्यापयस्यनुदिनं बलिनं च शूरं ॥ यद्यस्त्ययं
बहुबली बहुतस्तथापि । किं षोडशीमपि कलां लभतामिभारेः ॥ ४३ ॥रे चक्रवाक भवतो न वियोगदुःखं । सूर्येण भिन्नमथ तस्य किमुक्तिरत्र ॥ किं निष्फलां स्मृतिमहर्निशमेतदीयां । निर्मासि निस्त्रप
ADDED[D]EADED
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
IDDHEDEREDERATORE
तथापि विचारमूढ ॥४४॥
क्षीरोदकव्यक्तिकरोऽसि हंस । माभूरहंकारमनास्तथापि ॥ तक्ष्यक्तिकी भुवि मक्षिकापि । कापि समस्ति खलु संप्रति दुग्धलुब्धा ::४५॥ धिग्विधे तव विधानकौशलं । पंक्तिभेदभवपातकाशुचेः ।। श्रीयुतो विहित एकको नरो । निर्धनो बत विलोक्यते परः ॥ ४६॥ लोकैर्यष्टिप्रभृतिभिरपि व्याहता न त्यजति । स्वस्थानं ये कदशनलयाः कुकुंगद्याः परे ते ॥ ये तिष्टंति व्यपगतभयं सानुमत्कंदरासु । न्यकारेऽपि क्रुधितमनसस्ते वयं पंचवक्त्राः ।। ४७ ॥ चतुरहृदयहारिणीगतिस्ते । वपुषि बलं च महत्त्वमप्रमाण ॥ गजवर दलमंडनं तथपि । क्षिपसि रजः शिरसीति किं चरित्रं ॥४८॥ परिशीलयसीह किं सरो । बहुसेवालमलं सितच्छद ॥ यदि दास्यति शैवलादि तद् । भविता प्रत्युत ते त्रपाकरं ॥ ४९ ॥ म्लानांबुजानि कलुषोदकशैवलानि । चक्रे सरांस्यथ मरिष्यति हंसवर्गः ।। मा चिंतयेति घन यत्कनका. ब्जवंति । भूयांसि मानससरःप्रमुखान्यमुष्य ॥ ५० ॥ आजन्मावधिनिर्मितातिबहला शाखाप्रशाखादलैश्छाया यैः परिशीलितं जलनिधे तोरं पुनस्तावकं ।। तानुन्मूलयसि प्रवर्धितपयोलक्ष्म्याभिवृद्धस्मया।
DatEDEODOODHE
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अन्योक्ति
शतकम्
| यदानावसरेऽपि तेन बत ते धन्या गुणज्ञातृता ।। ५१ ॥ मृगतृष्णिकेव च मुधा निजरागं । दर्शयन्निह पलाश कथं त्वं ॥ विप्रतारयसि पांथजनानां । नासि किंचिदपि दातुमलं वै ॥५२॥ अधःसंचितानंतनीरोऽपि कूप । प्रदत्सेबु रज्ज्वादियंत्रप्रयासात् ॥ स्ववारेऽपि नोचैत्रजन् किं यदेतत् । प्रभृतं जलं नोरवाह- | प्रसादात् ॥५३॥ कोकिल त्वमपरत्र विहारं । सांप्रतं वितनु येन रसालः ॥ फाल्गुनाधमसमीरणसंगो। मंजरोप्रभृति दास्यति नैव ॥५४॥ कंठोरव प्रौढपराक्रमोऽपि । ख्यातिं दधानो मृगराजनाम्नीं । वार्तास्तु दूरे मृगपोषणस्य । कियद्दलं ते हननेऽपि तेषां ॥ ५५ ॥ हरिचंदन मा कृथा वृथा । ननु चिंतां मलयाचलोज्झित ॥ भवितादरणीयता यतो । भवतस्तापभिदः पदे पदे ॥ ५६ ॥ अनिशं सहकारमंजरों । कलकंठ स्मरसीह किं वृथा ॥ समयं परिहाय नो यतो । भवतः संस्मृतितः समेति सा ॥ ५७ ॥ परिशीलयितुं समुत्सुकः । सरसं चूततकं विहाय किं ॥ शुक कुष्टफलं यतस्त्यजे-न्न कठोरत्वमिदं कदाचन ॥ ५८ ।। किं चाटूनि गदसि चातकपोत मिथ्या द्वित्रांबुबिंदुकृतयेंबुधरस्य भाग्यं ॥ चेदस्त्यवंध्यमिह ते तटिनीव | तार्ह । भृयस्तरं जलमवाप्स्यसि वारिवाहात् ।। ५९ ॥ अपरत्र मराल सांप्रतं । विचरैतन्न सरोवरं सखे ।
18 O+MED[D]rieDEOHD
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
॥१०॥
॥१०॥
aaDERADHEPEPAREEC[] Ki Dail
बहलाटिबकोटटिहिभैर्यत्स्वाधीनमिदं विनिर्मितं ।। ६० ॥ नानाप्रकारैः परिशीलय त्वं । मधुव्रतामुं मुकुलं नलिन्याः ॥ परं कदाचित्समये विरूपे । प्राप्ते यदस्या भवितैव बंधः ॥३१॥ मुह्यसे भ्रमर किं हृदि स्मरन् । कोमलां कमलिनीमिमां यतः ॥ त्वं गमिष्यसि वयस्य तत्र सा-वश्यमस्त्यनुसरोऽनुकाननं ॥ २ ॥
बालान् विश्वसितान यथेष्टसलिलैः सिक्तान तनुभृरूहान् । संवर्ध्य प्रथमं त्वदेकशरणानात्मीयतीरोद्गतान् ॥ उन्मूल्य क्षिपसि क्षणेन बहुलेर्दूरे जलप्लावनै-गर्विष्टेंबुदवृष्टिवर्धितजला धिक् त्वां ततो निम्नगे ॥ ६३ ॥ अंभोऽर्पणव्यसनतस्तु पिपासितानां । ग्रीष्मेऽप्यसजलधिगे खनितापि दत्से ॥ पानीयबिंदुमपि पेयमयं भवत्या । दत्ते परं न रमणः कृपणः समुद्रः ॥ ६४॥ अयि कीरकुंजर कथं न हि ते । भवति त्रपा फलितचूततलं ॥ शुभगोस्तनी च कदली सरसां । परिहाय निबफलमत्सि यतः ॥ ६५ ॥ द्विरदाः प्रचुरा इमे ममे-ति धिया विध्यगिरे जहासि किं ॥ दलमंडनतां भजत्यमी । पुनरेभिर्भविता | तवैव हानिः ॥६५॥ आननमभितो यदसि । त्र्यधिकत्रिंशसुपर्वकोटीनां । अद्यास्तच्च ततोऽनल । युक्तं यत्त्वं सर्वतोभक्षी ॥६६॥ विंध्याचलेन गजराज यथा प्रसूत-रत्वं कर्षितस्तव तथापि न कापि हानिः॥
Jd8046180[D]IDEO-HODA
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ ११ ॥
00000
[0][D
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्यस्ति ते परचमृदलनाय शक्तिः । कल्याणिनी खलु नृपादरणीयता च ॥ ६७ ॥ स्वकपोलमदैः प्रलोभित- श्चिरमेष प्रथमं मधुव्रतः ॥ तमथो गजराज निघ्नतो । न हि लज्जापि समभ्युपैति ते ॥ ६९ ॥
दविष्टसंदर्शितरम्यरूपं । तुंगं महांतं बत सानुमंतं ॥ मात्रापिथाः पांथ समीक्ष्य मोहं । दृषन्मयोऽयं कठिनt यदस्ति ॥ ७० ॥ श्रीखंडरक्षणकृते परितो भुजंगे-वृत्तिं करोषि मलयाचल मत्सरी सन् ॥ मिथ्यैव सा हि गुणिनो यदिवा निरुद्धा-स्तत्किं निरुद्ध इदमीयगुणज्ञलोकः ॥ ७१ ॥ किं खिद्य से भ्रमर कंटकिपंकजिन्या | मुद्राणकोशकुहरे पतितः प्रसह्य ॥ यद्दााहार्दमनया बहु दर्शयित्वा । त्वद्भ्रातरः किल | वयस्य न पातिताः के ॥ ७२ ॥ नलिनि त्वमर्तिमथ मैव कृथा । नवरंगभाजि कनकद्रुमे ॥ मनुते रतिं मधुकरः किल य-न्न हि कः कलाविह नवाभिमुखः ॥ ७३ ॥ नक्रासन्नीकृतोऽपि स्वकरसरसिजद्वंद्वमास्थापितः सन् । भूयोभूयोऽर्थितोऽपि त्वमथ नहि कदाप्यत्र सौरभ्यलेशं ॥ दत्से हे काकतुंड प्रकृतिखरतरस्तेन जाज्वल्यमान - ज्वालाजिह्वेन दग्धः सकलमपि हहा हारयिष्यस्यवश्यं ॥ ७४ ॥ त्रयस्त्रिंशत्कोटित्रिदशमुखमग्ने पुनरपि । प्रतीतिं विभ्राणस्त्रिदशपरपर्यायजनितां ॥ प्रकुर्वतं सेवामपि दहसि होता -
For Private and Personal Use Only
00000000000
शतकम्
॥ ११ ॥
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
DECE
अन्योक्ति
शतकम्
॥१२॥
0
॥१२॥
ale +
DDED AND[D]IDEO
मधमः ।क्षणं स्पृष्टो युक्तं न हि भवति तेजस्विन इदं ॥७५॥ ददन जलं त्वं स्मयतोऽरघट्ट । किं चाकचिक्यं कुरूषेऽल्पदायिन् ॥ यदेनमालोकय वारिवाहं । जलस्थलैकीकरणं क्षणेन ॥ ७६ ॥ रेवानदीसलिलविंध्यमहीध्रजात-सत्सल्लकीविपिनकेलिरनेकपस्य ॥ आत्ता त्वया द्रुहिण किं त्विदमीयमेव । क्षिप्रप्रभंजनबलं त्वयका ह्रियेत ॥ ७७ ॥ फलाशया मालिक आलवाल । उप्त्वा भवंतं पयसाभिषिचन् ॥ कृत्वा | वृतिं प्रागवतिस्म यत्नात् । फलेन वंध्यः किमभूरथाम्र ॥७८॥ कंठीरवाकुंठकठोरवीर्य | भवान् समर्थोऽपि किमर्थकारी ॥ त्वत्तोऽल्पशौर्या अपि सैरभेयाः । परोपकारं रचयंति लोके ॥ ७९ ॥ बालेय शाड्वल. | यवानधिगम्य पृष्टे । गंडोलयन् किमधुना वहसेऽभिमानं ॥ यत्सर्वदैतदशनाः कुलजास्तुरंगा-स्त्वं तृज्झितावकरशुष्कतृणैकभोजी ॥ ८०॥ सरसं शुभवर्णमुत्तमं । फलमासाद्य मदो विधीयते ॥ किंपाकद्रुम किं त्वया सदा। विषमिश्रितमंतर्दुरात्मना ॥८१॥ समानलक्ष्मीण्यपि चैकपंक्ति-गतानि पद्मानि च करवाणि ॥ स्मेराणि मुद्राणि सृजन् सहस्र-भानो न युक्तं तव पंक्तिभेदिन् ॥ ८२॥ एकारण्यनिवासिनः सहचरीभूतस्य दुष्टात्मनो । भल्लूकस्य विमुग्धरंजनवचोलालित्यमातन्वतः॥ हे सारंग न विश्वसे ऋभुमते
DEHREEDED[D]
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
शतकम्
| ॥१३॥
अगोयेनेष मित्राण्यपि । द्रुह्यत्यर्जितकैतवो न हि कृते भद्रेऽपि भद्रंकरः ॥ ८३ ॥
यदि समयवशादयं द्विरेफो। विलसति कासकरीरकिंशुकेषु ॥ न हि मुदमदसीयमानसं तु । स्पृ. ॥१३॥
| शति विना मृदुमालतिप्रसूनं ॥ ८४ ॥ पुरा नर्मदानिम्नगाकेलिभाजो। द्विपास्तजनामात्रकेऽप्यक्षमा
ये ॥ क्षमतेऽधुना तेऽप्यहो दैवयोगा-जराजर्जराः काकचंचुप्रहारं ॥ ८५॥ यद्वासरान् गमयति भ्रमरः | करीर-पुष्पेषु तत्र मधुपस्य न मल्लिकायाः ॥ मंतुः परं त्वतिकठोरतुषारराशे-यत्लोषितानि सकलानि | सुमान्यनेन ॥ ८६ ॥ वृद्धिभावमुदधे न दधासि । यत्पुनर्बजसि दूरतरं च ॥ दृष्ट्वेर्ण्ययेव जलदं जलदानैः। प्रीणयंतमवनीमिति मन्ये ॥ ८७ ॥ माकंदमेनमपकारभयादनिघ्नन् । पांथाश्मभिः कथमिह स्थितिमातनोषि ॥ तेषां यदेष फलदो दृषदादिभिये-राहन्यते च कपिवत्परिमद्यते वा ॥ ८८ ॥ यदर्कपुष्पेषु मधुव्रतोऽसो । तुच्छेप्वभव्येष्वपि रमीति ॥ तदस्य किं वाच्यमनेन यन्न । जपादिपुष्पं भ्रमतापि | लब्धं ।। ८९ ॥ मत्तद्विपेंद्र करिणीरसलोलुपः स-न्नुद्यौवनत्ववहमानमदप्रवाहः ॥ क्षुद्रा अमी इति धिया तुदसि द्विपेंद्रां-स्तद् दृक्ष्यसि स्वसमये यदिमे सृजति ॥ ९० ॥ यदि कंटककोटिकोटिभि-ध
DRIODaida d] DERME
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DHOD*
अन्योक्ति
शतकम्
॥१४॥
॥१४॥
*
*
#मर त्वां तुदतीह केतको ।। तदिमां त्यज येन मालती-प्रमुखाः संति लता न किं तव ॥ ९१ ॥ आत्मीयवर्गोन्नतिलेशमात्रं । मृगाधिराज क्षमसे नयेन ॥ तदर्शनात्प्रत्युत कोपनस्त-त्यक्ते ह्यरण्ये भ्रमसि त्वमेकः ॥ ९२ ॥ किं मदं वहसि सागर गर्जन् । मत्पुरो यदितरे खलु तुच्छाः ॥ किं महानपि भवान्न हि पीतो-ऽगस्तिना हि मुनिना कुतुकेन ॥ ९३ ॥ पावक यदस्त्रमन्य-तदेकधारं द्विधा त्रिधा धारं ॥ अधमः परो न भवतो । निहंसि यत्सर्वतो धारः ॥ ९४ ॥ बप्पोह हे किमनया घनयातिदीन-वाग्याञ्चया च निभृतोन्मुखवीक्षणेन || स्वं खेदयस्यनुदिनं यदयं तडित्वान् । द्वित्रान् प्रदास्यति न वा सलिलस्य बिंदून् ॥ ९५ ॥ हे चंपकद्रुम सुवर्णसवर्णवर्ण-पुष्पाणि विभ्रमकराणि जहासि दूरं ॥ संप्रेरितः खलवदुल्बणमारुतेन । स्थास्यंति भूपतिशिरस्सु परं त्वमूनि ॥ ९६ ॥ अव्यावृतं च कलुषं च
सशैवलांबु । वार्धष्णुनोरविभवः किमु कूप धत्से ।। यत्कोपि कांक्षति न मामधुनांबुधारै-वर्षतमंबुद| ममुं मनुजः स्तवीति ॥ ९७ ॥ माकंदद्रुम मंजरीशुभफलश्रेणीगृहस्याध्वगान् । श्रांतान प्रोणयितुं फलैः शुभवतस्ते वासराः सांप्रतं ॥ किंवा कर्कशकंटकोत्कटवपुर्बब्बूलवृत्त्यंतरा-स्थायी प्रत्युत दापयस्यतितरां
JOBPED BDODHODAE
.[D]*
*
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NOke
I
शतकम
॥१५
अन्योक्ति तेषां भयं भूभृतः:: ९८॥ किं चातकं जलद जल्पयसीह दोन-वाचा विदन् यदयमर्पितनीरजीवी ॥
| देयं ममेत्यथ च तत् प्रणयोक्तिभित्र । लज्जा तवैव खलु देहि रसेन नीरं ॥ ९९ ॥ वहिर्मधुरिमोज्ज्वलैर्घनकषायपीनोदरैः । प्रतारयसि यज्जनं कनककांतिभिस्त्वं फलैः ॥ समागतमनुत्तरोत्तररसोपलंभा|शया । चरित्रमधमं ततस्तव रसालकारस्कर ।। १०० ॥
सति घनेऽप्यशनेऽथ यथाक्षुधं । यदपरेषु कुटुंबिषु कुकुर ॥ अधृतिमातनुषे भवतस्तदा । बुध. जनैः करटोऽप्यथ वर्ण्यते ॥१॥ स्पर्धयन् महिष दंतिना समं । स्वेच्छया विचरणोच्छलद्दलः ॥ स्वामिशीतलदृशैव जीवसि । दुस्सहस्तव यतः कराहतिः ॥ २॥ रंगत्तरंगनिकरैर्विपुलोच्छलद्भिः । किं भापयन् जलनिधे ननु गर्जसि त्वं ॥ अद्यापि कोऽपि पथिकः किल यत्पिपासुः । किं तोषितोऽस्ति भवता जलबिदुनापि ।। ३ ।। न दत्तं ग्रीष्मर्तावपि च तव शोतर्तुसमये। पयस्तृष्णाभोगाकुलितमनसश्चापि निभृतं ॥
कृतं तद्याश्चाभिर्बहुभिरथ बप्पीह जलदो-ऽधुनायं तदाताखिलजगति तत्तेऽपि सुलभं ॥ ४॥ यन्नाम्ना aच हितोपदेशवचनं ते तावदिच्छंकराः । किं स्युः क्वाप्यथ चेद्भवंति च तथा शिक्षासहास्ते कुतः॥
ANDROIDDRED HEROERAGEDE
D-80*[D] HIDEEOHIDAE
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
१६॥
00:
19408400[0]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वार्थव्यग्रधिया परंतु सुधिया तत्संज्ञया ज्ञापनं । तेनाप्रीतिकरं क्षमंतु सुजनाः सर्वसहाख्यातिनः ॥ ५ ॥ अथ प्रशस्तिः- साहिश्रीमदकब्बर - सभासमक्षं प्रणीतजयवादाः ॥ चातुर्विधसमुद्राः । विजयादिमसेनसूरींद्राः ॥१ तेषां सुशिष्यमुख्या । विबुधाः श्रीसंघविजयनामानः ॥ अनवद्यहृद्यविद्या । विद्याधरनंदिनी| रमणाः ॥ २ ॥ तच्चरणपद्मयामल-मकरंदास्वादनैकषट् चरणः ॥ व्यदधद्दर्शनविजयो - ऽन्योक्तिशतं चतु| रचित्रकरं ॥ ३ ॥ श्रीतपागच्छराज्ये । जयिनि श्रीविजयदेवसूरींद्रे ॥ सप्तदशशतत्रिसंव—- दुगुफितमेतचिरं जयतु ॥ ४ ॥
॥ इति पंडित श्रीसंघविजयगणिचरणारविंदमधुकरेण गणिदर्शनविजयेन विरचितमन्योक्तिशतकं संपूर्ण ॥
आ ग्रंथ श्रीजामनगरनिवासि पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेय माटे पोताना श्रीजैनभास्करोदय छापखानामां छापी प्रसिद्ध कर्यो छे. ॥ श्रीरस्तु ॥
For Private and Personal Use Only
001406304[0]000*40
शतकम्
॥ १६ ॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BESUSESTISTES
CSAK
॥ इति श्रीअन्योक्तिशतकं समाप्तम् ॥
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ San Mahavian Aradhana Kendra Achana Shri Kailassarsur Gamandir For Private and Personal use only