________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
DECE
अन्योक्ति
शतकम्
॥१२॥
0
॥१२॥
ale +
DDED AND[D]IDEO
मधमः ।क्षणं स्पृष्टो युक्तं न हि भवति तेजस्विन इदं ॥७५॥ ददन जलं त्वं स्मयतोऽरघट्ट । किं चाकचिक्यं कुरूषेऽल्पदायिन् ॥ यदेनमालोकय वारिवाहं । जलस्थलैकीकरणं क्षणेन ॥ ७६ ॥ रेवानदीसलिलविंध्यमहीध्रजात-सत्सल्लकीविपिनकेलिरनेकपस्य ॥ आत्ता त्वया द्रुहिण किं त्विदमीयमेव । क्षिप्रप्रभंजनबलं त्वयका ह्रियेत ॥ ७७ ॥ फलाशया मालिक आलवाल । उप्त्वा भवंतं पयसाभिषिचन् ॥ कृत्वा | वृतिं प्रागवतिस्म यत्नात् । फलेन वंध्यः किमभूरथाम्र ॥७८॥ कंठीरवाकुंठकठोरवीर्य | भवान् समर्थोऽपि किमर्थकारी ॥ त्वत्तोऽल्पशौर्या अपि सैरभेयाः । परोपकारं रचयंति लोके ॥ ७९ ॥ बालेय शाड्वल. | यवानधिगम्य पृष्टे । गंडोलयन् किमधुना वहसेऽभिमानं ॥ यत्सर्वदैतदशनाः कुलजास्तुरंगा-स्त्वं तृज्झितावकरशुष्कतृणैकभोजी ॥ ८०॥ सरसं शुभवर्णमुत्तमं । फलमासाद्य मदो विधीयते ॥ किंपाकद्रुम किं त्वया सदा। विषमिश्रितमंतर्दुरात्मना ॥८१॥ समानलक्ष्मीण्यपि चैकपंक्ति-गतानि पद्मानि च करवाणि ॥ स्मेराणि मुद्राणि सृजन् सहस्र-भानो न युक्तं तव पंक्तिभेदिन् ॥ ८२॥ एकारण्यनिवासिनः सहचरीभूतस्य दुष्टात्मनो । भल्लूकस्य विमुग्धरंजनवचोलालित्यमातन्वतः॥ हे सारंग न विश्वसे ऋभुमते
DEHREEDED[D]
For Private and Personal Use Only