Page #1
--------------------------------------------------------------------------
________________ Acharya Shes kailassagarsun Gyarmandir Shri Mahavis Jain Aradhana Kendra akhkhkh iiw5akhiu'akhiu' seaaakh 1885 khunc atte'a For private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaltirth.org Acharya Shri Kailassagersun Gyanmandir O P "pasadaa0030906saasROS RORAPAR 0000000000000000000000000000000000MMARREROSERVEERPRIm M NG aaaaaaaaaaaaaaaaaaaaasamaapaapa pasaalanaaaaaasasanaaure // zrIjinAya namaH // Sam // zrIanyoktizatakam // (kartA-zrIdarzanavijayajI) 9000000000000000 995000000000000000 90099993595iosa990000-0000050cparer idaM pustakaM jAmanagaravAstavya paM. hIrAlAla haMsarAjena svakIye zrIjainabhAskarodayamudraNAlaye mudritavyam vIra saM. 2464 vikrama saM. 1994 sane 1937 kiM. ru. 0-8-0 s yreserveeveese Badres Spe.c0000%ERSE0930a039JRA anaaaaaaas-DEC660MISCRIMECE0234 8 cccceepeeceremorsCER Sankalk maaaaHATSABHATTARGaneshaya Saamana dancaamanatashatanAmasash For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyokti zatakam Haot DUMBED* // zrI jinAya nmH|| // zrIanyoktizatakama // ( kartA-zrIdarzanavijayajI) chApI prasiddha karanAra-paMDita zrAvaka hIrAlAla haMsarAja-( jAmanagaravALA ) * *[G]EDA vaagdeviisphurdekRtishritnmo mNtraapnidrsmRti-prodbhuutprblprbhaavpttlprauddhiibhvtstskhH|| kurve'. nyoktilasatkavitvazatakaM vidvatsabhAraMjanaM / natvA satvazikaraM vinayataH zrIpArzvatIrthakaraM // 1 // ratnAkaro'si kamalAjanako'syamAna-mAno'si nirmalasudhArasapezalo'si // datsebubiMdumapi no tRSitasya tatkiM / saMdarzayan vadanamarNava lajase na // 2 // saMvardhamAnakamalodayazAlinaste / vrIDApi kiM jalanidhe hRdi nAbhyudeti // dhatse puro yadavalokakalokapaMkta-DiMDIradArutRNakANavarATakAni // 3 // sitacchada For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra anyokti // 2 // @fo] 9 & Ex + 59 E&XDD [E]+z+* D www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikasvarasphuradanekapaMkeruhaM | sarovaramanAvilojjvalajalaM vilAsocitaM // ahAri vidhinA paraM saliladugdhayorvyakti -- guNastu tava susthitastadiha saMpadaH puSkalAH // 4 // vizvaM lokamaharmaNe svakiraNairudyota| yasyanvahaM / bibhrANaH sakalagrahAdhipatitAM tejasvinAmagraNIH // tvaM cetkomalakelikAnanamatho babbUlavRkSAdikAn | kAmaM tulyatayaiva tApayasi te kAmaucitIM brUmahe // 5 // zrIcaMdanadruma zivAni bhavaMtu tubhyaM / niMbo'pi yannijaso vihitoMtikasthaH // ye pronnatA guNabhRtaH kila niMdanIyaM / te kurvate nijasamaM trilaMbitena // 6 // apasara bhramara tvamito yadA - yatizubhAya na te surabhigrahaH // kuTilakaMTaka koTibhirAvRtA / mRtimiyaM khalu ketakI dAsyati // 7 // tArasvareNa parabhRta / nigadasi madhyeva kAraNaM tatra // atha tarhi tatra mahimA | vinA vasaMtaM yadi brUyAH // 8 // parimalanilaya samujjvala / guNADhyaghanasAra kA prakRtireSA // bAhyAbhyaMtaramalinaM / yattiSTasi no vineMgAlaM // 9 // tanoti tava vibhramaM maNimanoharA mudrikA / tyaja'stvamapi tAM kathaM kara na lajjase sAMprataM // iyaM tu guNasuMdarI yadupasaMginI bhAvinI / tameva khalu bhUSayiSyati vicAraya svAtmanA // 10 // AkAreNa For Private and Personal Use Only 0600100[0]000+ zatakam // 2 //
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra anyokti // 3 // 000000000[0]0+ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sahAbhivardhitatathA varNena rUpeNa ca / phullacchAlirasAlazAlazikharasthAnAsanenApi ca // re kAkola dadhAsi sAmyamadhunA puMskokilena smayA - dAneyo madhuradhvaniH paramaho kasyaiSaNAbhistvayA // 11 // mRganAbhi saurabha bharai - mudito na hi mArayati mAM hariH // hariNeti vizvasitahR-gaterviramaiSa yena na bhavadguNavit // 12 // kiM khidyase kokila vIkSya kAkaM / rasAlazAkhAM parizIlayaMtaM // tathA sRjainaM kalayA kayAciyathA tayA manyata eva naiSaH || 13 || khidyakha mA caMpaka mAmupaiti / saurabhyavaMtaM madhupo na yasmAt // kSudraH kiyAneva yato nareMdra - stvaM maulimAlyaM kriyase guNajJaiH // 14 // yaiH zobhAM samavApito'dhvagajanAnaMdI ca yebhyo'bhavaH / sacchrAyazca vihaMgayugmapaTalIlolAnivAsAspadaM / dUraM tAnyapi yaddalAni viTapin vikSepayasyeSyatAM / patrANAM spRhayA durAzaya tato dhik te'dhamaM ceSTitaM / / 15 / / saccakravAkakalahaMsaka pota ke ki - dvaMdvopabhogyavimalAMda kapUrapU | lokaM punAtyapi tRSAmapi saMharatI / dhiktva nadi vrajasi vakrapathena yattvaM // 16 // kallolinoramaNa yannijamaMgajAta - mutsaMga vardhitamudAraguNAbhirAmaM // nirdoSazaMkhamapakarSasi | naiva kiMci-itse ca tena mahatastava naiva yuktaM // 17 // sAraMga rAgarasako nijakIyazorSaM / dhunvannamasya For Private and Personal Use Only 0404040[0]+0984000 zatakam // 3 //
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir anyokti zatakam // 4 // // 4 // sitarAM ca dadhAsi rAga // sarva vRthaiva tava bhaktimimAM na vetti / yallubdhako'yamadayazca guNAnabhijJaH // | // 18 // zrIcaMdanastu viphalo'pi jagajanAnAM / niHkAraNaM svavapuSaiva bhinatti tApaM // bhillAtaka tvamatha yapiTakAn vidhatse / saMparkato'pi dahase vipriitriitiH|| 19 / rakSApI surasena saMzritavatI svaM svasvarUpIkRtA / miSTakhyAtimavApitA guDa iti zreyAn kaniSTo'pyayaM // niMba tvaM kaTukaM phalaM laghu puraskurvan zritAnAM dvija-zreNInAM tadato'dhamAdhama hi te dhigparyupAsteH phalaM // 20 // iyatkAlaM tvaasotsrsklikaapeshlphleH| parikSINastasmAttvacita iti svaM ca vasati ||ckrssaathaanytr dvika vicara yenaiSa saphalo / rasAlaH saMjAtastadiha pikarAjo vilasatAM // 21 // AH kssudraavkraakraatiktthinocctvprvRddhsmyo| nirmAsyuccatayAtituMgagiriNA sAkaM tulAmuddhataH // bIbhatsaH kka bhavAn kva eSa bahulacchekAlilIlAgRhaM / sphurjattAlatamAlasAlabakulAdidUllasadvibhramaH // 22 // uttuMgazaila bhavataH praNipAta aastaaN| naMdaMtu pezalaramAlamukhAzca vRkssaaH|| AsAditaiva sakalAbhimatArthasiddhi-nopadrataM mama yataH kila hiMsrajIvaH // 23 // abhraM samIkSya zaradabhramanoharadhi / yAcasva 1610ROOR-[]EGAODHDS For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyokti zatakam | DIODEHDHEDEODE-ABD[[D]INKEDINE mA caturacAtaka cATuvAcA // asmAvRthonnatimatastava nAsti siddhi-nissAra eSa bhavato viphalaH | pryaasH|| 24 // jJAtvA bhavaMtamamalaM parizIlanAya / prAptAH sarovara vayaM khalu rAjahaMsAH // prAduHkRtaM ca kaluSaM prathamaM tvayAMbu / sevyaM saraH sahajanirmalamAnasaM naH // 25 // yeSAmaMkatale cirAya viluThan bAlo'pi vRddho'bhavaH / svAdasvAdamudArapallavadalazreNIriyadvAsarAn // yasyAH svAdupayaHpravAhapaTalaiH krIDAmakArSIH karin / manastAnatha pAdapAMzca saritaH kUlaM na kiM lajase // 26 // re re balAhaka manojJamarAla| mAlA-madhyAdhivAsakatayA bubudhe janastvAM // haMsaM tataH smayabharaM nanu mA kRthAstvaM / zobhAnidAnamida. mIyaguNAnubhAvaH // 27 // nizzeSeSu sarassu zaivalamilajaMbAlajAlaM jalaM / paryanyaiH sukumArapaMkajavanaM nirmUlamunmUlitaM // AdhArastvamathaiva mAnasasaraH saMsevyamAmAdRzA-mekaM paMkajapezalaM na hi tato dhArya tvayA zaivalaM // 28 // bAhyADaMbaradhAriNaH parimalabhraSTAn praphullAnimA-nuvIkSya prasavAMzca zAmalitaroH zrIrAjahaMsottama // nIrakSIravivecako'pi nipuNapraSTo'pi padmAzayA / bhrAMtastvaM tamabhitrajannasi tadA zikSAtha keSAmiha // 29 // DEHRADDEDPHO For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra anyokti // 6 // 1000000[0]-04 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asmin jIvahitAvahe jaladhare dAnaikaniSThe payaH- pUraiH pUrNamilAtalaM racayituM baddhAdare satyapi // re | caMDAnila yaddizodizamayaM dUraM tvayA kSipyate / prANiprauDhamanorathaiH saha tadA kSudra kSayaM prApnuhi // 30 // tApayasi jagadazeSaM / tatte caritaM na suMdaraM zUra // bhuvanaprakAzako ya-mitramasi tvaM jagaccakSuH // 31 // aMbhora madhunAM janAya no ya-itse tadeSa bhavatAvasaro na labhyaH // kAle pracaMDapavanaprahatasya yasmAnna tvaM na cAMbukaNikApyupakArakRte // 32 // zrIpuSkarAvartamukhA vidadhyu - stvatpUrvajAH satvaramaMbu, vRSTiM // tadvaMzajanmApyadhunA vilaMbya / datseMbu dhArAdhara tanna yuktaM // 33 // ayi sitacchadasuMdara mA kRthAH / khalabalAhakapaMktigataH sakhe // nijaguNAn prakaTAn yadayaM gaNA / na guNavidviguNo guNamatsarI // 34 // no vArivAha payasaH spRhayAlutAsya / tvattastu tuSyati paraM madhuroktibhiryaH // kaste tvadekazaraNaM zikhinaM vayasyaM / yadgarjitairapi vinodayituM vilaMbaH // 35 // re re kuraMgavara nirjharanIradhArA-mAkaMThamApiba sakhe khalu saMprati tvaM / eSApi durlabhatarA purataH prasarpa-tyuSNe khale maruti yat kva payolavo'pi // 36 // pazyan vakradRzA parasya caritaM dhUrtAvalIgrAmaNIH / kAkastvaM kapaTI pazUn vRNavatazcaMcuprahAraistudana // For Private and Personal Use Only Hui ] zatakam // 6 //
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyokti zatakam // 7 // akSudraprakRtIllaghUnapi khagAnudAsayaMzchadmanA / tasmAtkauzika eka eva bhavataH zikSApradAnakSamaH // 37 // re caMcarIka tudatI kaTukaMTakauTu-yatketakI bhajasi raktamanaska dhiktvAM // prakhyApayan parimalaikaguNaM janeSu / saMtaM ghanAsvapi japAdikagulminISu // 38 // kiM pratArayasi cAtakaM bhavat-kalpitaikazaraNaM | zaradghana // urjitairatanugarjitaizra kiM / biMdumAtramapi no dadAsi cet // 39 // viMdhyorvIdharasallakIkavalanaM | tAM zarmadAM nrmdaaN| svacchasvAdupayaHprabhUtalaharIlIlAvatI ca smaran / / AH kiM bhadra gajeMdra durbalata| nustvaM ciMtayA jAyase / yadaivAtsamupasthitaM tadakhilaM dhairyArakSamasvAdhunA // 40 // prINayasyamRtadIdhite yatA / nirvizeSamakhilaM janaM punaH // kiM vinAzitamanena tatra y-ckrvaakkulmrdysydH||41|| viduraistulito'si valla ce-dghanasAreNa samaM svakAryataH // yuvayoH paramaMtaraM mitho / bahulaM madaM tena a prayAhi mA // 42 // kiM hastini dviradamaMgajamAtmanonaM / prakhyApayasyanudinaM balinaM ca zUraM // yadyastyayaM bahubalI bahutastathApi / kiM SoDazImapi kalAM labhatAmibhAreH // 43 ||re cakravAka bhavato na viyogaduHkhaM / sUryeNa bhinnamatha tasya kimuktiratra // kiM niSphalAM smRtimaharnizametadIyAM / nirmAsi nistrapa ADDED[D]EADED For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyokti zatakam IDDHEDEREDERATORE tathApi vicAramUDha // 44 // kSIrodakavyaktikaro'si haMsa / mAbhUrahaMkAramanAstathApi // takSyaktikI bhuvi makSikApi / kApi samasti khalu saMprati dugdhalubdhA ::45 // dhigvidhe tava vidhAnakauzalaM / paMktibhedabhavapAtakAzuceH / / zrIyuto vihita ekako naro / nirdhano bata vilokyate paraH // 46 // lokairyaSTiprabhRtibhirapi vyAhatA na tyajati / svasthAnaM ye kadazanalayAH kukuMgadyAH pare te // ye tiSTaMti vyapagatabhayaM sAnumatkaMdarAsu / nyakAre'pi krudhitamanasaste vayaM paMcavaktrAH / / 47 // caturahRdayahAriNIgatiste / vapuSi balaM ca mahattvamapramANa // gajavara dalamaMDanaM tathapi / kSipasi rajaH zirasIti kiM caritraM // 48 // parizIlayasIha kiM saro / bahusevAlamalaM sitacchada // yadi dAsyati zaivalAdi tad / bhavitA pratyuta te trapAkaraM // 49 // mlAnAMbujAni kaluSodakazaivalAni / cakre sarAMsyatha mariSyati haMsavargaH / / mA ciMtayeti ghana yatkanakA. bjavaMti / bhUyAMsi mAnasasaraHpramukhAnyamuSya // 50 // AjanmAvadhinirmitAtibahalA zAkhAprazAkhAdalaizchAyA yaiH parizIlitaM jalanidhe toraM punastAvakaM / / tAnunmUlayasi prvrdhitpyolkssmyaabhivRddhsmyaa| DatEDEODOODHE For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir anyokti zatakam | yadAnAvasare'pi tena bata te dhanyA guNajJAtRtA / / 51 // mRgatRSNikeva ca mudhA nijarAgaM / darzayanniha palAza kathaM tvaM // vipratArayasi pAMthajanAnAM / nAsi kiMcidapi dAtumalaM vai // 52 // adhaHsaMcitAnaMtanIro'pi kUpa / pradatsebu rajjvAdiyaMtraprayAsAt // svavAre'pi nocaitrajan kiM yadetat / prabhRtaM jalaM noravAha- | prasAdAt // 53 // kokila tvamaparatra vihAraM / sAMprataM vitanu yena rasAlaH // phaalgunaadhmsmiirnnsNgo| maMjaroprabhRti dAsyati naiva // 54 // kaMThorava prauDhaparAkramo'pi / khyAtiM dadhAno mRgarAjanAmnIM / vArtAstu dUre mRgapoSaNasya / kiyaddalaM te hanane'pi teSAM // 55 // haricaMdana mA kRthA vRthA / nanu ciMtAM malayAcalojjhita // bhavitAdaraNIyatA yato / bhavatastApabhidaH pade pade // 56 // anizaM sahakAramaMjaroM / kalakaMTha smarasIha kiM vRthA // samayaM parihAya no yato / bhavataH saMsmRtitaH sameti sA // 57 // parizIlayituM samutsukaH / sarasaM cUtatakaM vihAya kiM // zuka kuSTaphalaM yatastyaje-nna kaThoratvamidaM kadAcana // 58 / / kiM cATUni gadasi cAtakapota mithyA dvitrAMbubiMdukRtayeMbudharasya bhAgyaM // cedastyavaMdhyamiha te taTinIva | tArha / bhRyastaraM jalamavApsyasi vArivAhAt / / 59 // aparatra marAla sAMprataM / vicaraitanna sarovaraM sakhe / 18 O+MED[D]rieDEOHD For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyokti zatakam // 10 // // 10 // aaDERADHEPEPAREEC[] Ki Dail bahalATibakoTaTihibhairyatsvAdhInamidaM vinirmitaM / / 60 // nAnAprakAraiH parizIlaya tvaM / madhuvratAmuM mukulaM nalinyAH // paraM kadAcitsamaye virUpe / prApte yadasyA bhavitaiva baMdhaH // 31 // muhyase bhramara kiM hRdi smaran / komalAM kamalinImimAM yataH // tvaM gamiSyasi vayasya tatra sA-vazyamastyanusaro'nukAnanaM // 2 // bAlAn vizvasitAna yatheSTasalilaiH siktAna tanubhRrUhAn / saMvardhya prathamaM tvadekazaraNAnAtmIyatIrodgatAn // unmUlya kSipasi kSaNena bahulerdUre jalaplAvanai-garviSTeMbudavRSTivardhitajalA dhik tvAM tato nimnage // 63 // aMbho'rpaNavyasanatastu pipAsitAnAM / grISme'pyasajaladhige khanitApi datse // pAnIyabiMdumapi peyamayaM bhavatyA / datte paraM na ramaNaH kRpaNaH samudraH // 64 // ayi kIrakuMjara kathaM na hi te / bhavati trapA phalitacUtatalaM // zubhagostanI ca kadalI sarasAM / parihAya nibaphalamatsi yataH // 65 // dviradAH pracurA ime mame-ti dhiyA vidhyagire jahAsi kiM // dalamaMDanatAM bhajatyamI / punarebhirbhavitA | tavaiva hAniH // 65 // Ananamabhito yadasi / tryadhikatriMzasuparvakoTInAM / adyAstacca tato'nala / yuktaM yattvaM sarvatobhakSI // 66 // viMdhyAcalena gajarAja yathA prasUta-ratvaM karSitastava tathApi na kApi haaniH|| Jd8046180[D]IDEO-HODA For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra anyokti // 11 // 00000 [0][D www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadyasti te paracamRdalanAya zaktiH / kalyANinI khalu nRpAdaraNIyatA ca // 67 // svakapolamadaiH pralobhita- zcirameSa prathamaM madhuvrataH // tamatho gajarAja nighnato / na hi lajjApi samabhyupaiti te // 69 // daviSTasaMdarzitaramyarUpaM / tuMgaM mahAMtaM bata sAnumaMtaM // mAtrApithAH pAMtha samIkSya mohaM / dRSanmayo'yaM kaThinat yadasti // 70 // zrIkhaMDarakSaNakRte parito bhujaMge-vRttiM karoSi malayAcala matsarI san // mithyaiva sA hi guNino yadivA niruddhA-statkiM niruddha idamIyaguNajJalokaH // 71 // kiM khidya se bhramara kaMTakipaMkajinyA | mudrANakozakuhare patitaH prasahya // yaddAAhArdamanayA bahu darzayitvA / tvadbhrAtaraH kila | vayasya na pAtitAH ke // 72 // nalini tvamartimatha maiva kRthA / navaraMgabhAji kanakadrume // manute ratiM madhukaraH kila ya-nna hi kaH kalAviha navAbhimukhaH // 73 // nakrAsannIkRto'pi svakarasarasijadvaMdvamAsthApitaH san / bhUyobhUyo'rthito'pi tvamatha nahi kadApyatra saurabhyalezaM // datse he kAkatuMDa prakRtikharatarastena jAjvalyamAna - jvAlAjihvena dagdhaH sakalamapi hahA hArayiSyasyavazyaM // 74 // trayastriMzatkoTitridazamukhamagne punarapi / pratItiM vibhrANastridazaparaparyAyajanitAM // prakurvataM sevAmapi dahasi hotA - For Private and Personal Use Only 00000000000 zatakam // 11 //
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir DECE anyokti zatakam // 12 // 0 // 12 // ale + DDED AND[D]IDEO madhamaH |kssnnN spRSTo yuktaM na hi bhavati tejasvina idaM // 75 // dadana jalaM tvaM smayato'raghaTTa / kiM cAkacikyaM kurUSe'lpadAyin // yadenamAlokaya vArivAhaM / jalasthalaikIkaraNaM kSaNena // 76 // revAnadIsalilaviMdhyamahIdhrajAta-satsallakIvipinakeliranekapasya // AttA tvayA druhiNa kiM tvidamIyameva / kSipraprabhaMjanabalaM tvayakA hriyeta // 77 // phalAzayA mAlika AlavAla / uptvA bhavaMtaM payasAbhiSican // kRtvA | vRtiM prAgavatisma yatnAt / phalena vaMdhyaH kimabhUrathAmra // 78 // kaMThIravAkuMThakaThoravIrya | bhavAn samartho'pi kimarthakArI // tvatto'lpazauryA api sairabheyAH / paropakAraM racayaMti loke // 79 // bAleya zADvala. | yavAnadhigamya pRSTe / gaMDolayan kimadhunA vahase'bhimAnaM // yatsarvadaitadazanAH kulajAsturaMgA-stvaM tRjjhitAvakarazuSkatRNaikabhojI // 80 // sarasaM zubhavarNamuttamaM / phalamAsAdya mado vidhIyate // kiMpAkadruma kiM tvayA sdaa| viSamizritamaMtardurAtmanA // 81 // samAnalakSmINyapi caikapaMkti-gatAni padmAni ca karavANi // smerANi mudrANi sRjan sahasra-bhAno na yuktaM tava paMktibhedin // 82 // ekAraNyanivAsinaH sahacarIbhUtasya duSTAtmano / bhallUkasya vimugdhrNjnvcolaalitymaatnvtH|| he sAraMga na vizvase Rbhumate DEHREEDED[D] For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir zatakam | // 13 // agoyeneSa mitrANyapi / druhyatyarjitakaitavo na hi kRte bhadre'pi bhadraMkaraH // 83 // yadi samayavazAdayaM dvirepho| vilasati kAsakarIrakiMzukeSu // na hi mudamadasIyamAnasaM tu / spR. // 13 // | zati vinA mRdumAlatiprasUnaM // 84 // purA nrmdaanimngaakelibhaajo| dvipAstajanAmAtrake'pyakSamA ye // kSamate'dhunA te'pyaho daivayogA-jarAjarjarAH kAkacaMcuprahAraM // 85 // yadvAsarAn gamayati bhramaraH | karIra-puSpeSu tatra madhupasya na mallikAyAH // maMtuH paraM tvatikaThoratuSArarAze-yatloSitAni sakalAni | sumAnyanena // 86 // vRddhibhAvamudadhe na dadhAsi / yatpunarbajasi dUrataraM ca // dRSTverNyayeva jaladaM jldaanaiH| prINayaMtamavanImiti manye // 87 // mAkaMdamenamapakArabhayAdanighnan / pAMthAzmabhiH kathamiha sthitimAtanoSi // teSAM yadeSa phalado dRSadAdibhiye-rAhanyate ca kapivatparimadyate vA // 88 // yadarkapuSpeSu madhuvrato'so / tucchepvabhavyeSvapi ramIti // tadasya kiM vAcyamanena yanna / japAdipuSpaM bhramatApi | labdhaM / / 89 // mattadvipeMdra kariNIrasalolupaH sa-nnudyauvanatvavahamAnamadapravAhaH // kSudrA amI iti dhiyA tudasi dvipeMdrAM-stad dRkSyasi svasamaye yadime sRjati // 90 // yadi kaMTakakoTikoTibhi-dha DRIODaida d] DERME For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DHOD* anyokti zatakam // 14 // // 14 // * * #mara tvAM tudatIha ketako / / tadimAM tyaja yena mAlatI-pramukhAH saMti latA na kiM tava // 91 // AtmIyavargonnatilezamAtraM / mRgAdhirAja kSamase nayena // tadarzanAtpratyuta kopanasta-tyakte hyaraNye bhramasi tvamekaH // 92 // kiM madaM vahasi sAgara garjan / matpuro yaditare khalu tucchAH // kiM mahAnapi bhavAnna hi pIto-'gastinA hi muninA kutukena // 93 // pAvaka yadastramanya-tadekadhAraM dvidhA tridhA dhAraM // adhamaH paro na bhavato / nihaMsi yatsarvato dhAraH // 94 // bappoha he kimanayA ghanayAtidIna-vAgyAJcayA ca nibhRtonmukhavIkSaNena || svaM khedayasyanudinaM yadayaM taDitvAn / dvitrAn pradAsyati na vA salilasya biMdUn // 95 // he caMpakadruma suvarNasavarNavarNa-puSpANi vibhramakarANi jahAsi dUraM // saMpreritaH khalavadulbaNamArutena / sthAsyaMti bhUpatizirassu paraM tvamUni // 96 // avyAvRtaM ca kaluSaM ca sazaivalAMbu / vArdhaSNunoravibhavaH kimu kUpa dhatse / / yatkopi kAMkSati na mAmadhunAMbudhArai-varSatamaMbuda| mamuM manujaH stavIti // 97 // mAkaMdadruma maMjarIzubhaphalazreNIgRhasyAdhvagAn / zrAMtAna proNayituM phalaiH zubhavataste vAsarAH sAMprataM // kiMvA karkazakaMTakotkaTavapurbabbUlavRttyaMtarA-sthAyI pratyuta dApayasyatitarAM JOBPED BDODHODAE .[D]* * For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NOke I zatakama // 15 anyokti teSAM bhayaM bhUbhRtaH:: 98 // kiM cAtakaM jalada jalpayasIha dona-vAcA vidan yadayamarpitanIrajIvI // | deyaM mametyatha ca tat praNayoktibhitra / lajjA tavaiva khalu dehi rasena nIraM // 99 // vahirmadhurimojjvalairghanakaSAyapInodaraiH / pratArayasi yajjanaM kanakakAMtibhistvaM phalaiH // samAgatamanuttarottararasopalaMbhA|zayA / caritramadhamaM tatastava rasAlakAraskara / / 100 // sati ghane'pyazane'tha yathAkSudhaM / yadapareSu kuTuMbiSu kukura // adhRtimAtanuSe bhavatastadA / budha. janaiH karaTo'pyatha varNyate // 1 // spardhayan mahiSa daMtinA samaM / svecchayA vicaraNocchaladdalaH // svAmizItaladRzaiva jIvasi / dussahastava yataH karAhatiH // 2 // raMgattaraMganikarairvipulocchaladbhiH / kiM bhApayan jalanidhe nanu garjasi tvaM // adyApi ko'pi pathikaH kila yatpipAsuH / kiM toSito'sti bhavatA jalabidunApi / / 3 / / na dattaM grISmartAvapi ca tava shotrtusmye| payastRSNAbhogAkulitamanasazcApi nibhRtaM // kRtaM tadyAzcAbhirbahubhiratha bappIha jalado-'dhunAyaM tadAtAkhilajagati tatte'pi sulabhaM // 4 // yannAmnA aca hitopadezavacanaM te tAvadicchaMkarAH / kiM syuH kvApyatha cedbhavaMti ca tathA zikSAsahAste kutH|| ANDROIDDRED HEROERAGEDE D-80*[D] HIDEEOHIDAE For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra anyokti 16 // 00: 19408400[0] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svArthavyagradhiyA paraMtu sudhiyA tatsaMjJayA jJApanaM / tenAprItikaraM kSamaMtu sujanAH sarvasahAkhyAtinaH // 5 // atha prazastiH- sAhizrImadakabbara - sabhAsamakSaM praNItajayavAdAH // cAturvidhasamudrAH / vijayAdimasenasUrIMdrAH // 1 teSAM suziSyamukhyA / vibudhAH zrIsaMghavijayanAmAnaH // anavadyahRdyavidyA / vidyAdharanaMdinI| ramaNAH // 2 // taccaraNapadmayAmala-makaraMdAsvAdanaikaSaT caraNaH // vyadadhaddarzanavijayo - 'nyoktizataM catu| racitrakaraM // 3 // zrItapAgaccharAjye / jayini zrIvijayadevasUrIMdre // saptadazazatatrisaMva--- duguphitametaciraM jayatu // 4 // // iti paMDita zrIsaMghavijayagaNicaraNAraviMdamadhukareNa gaNidarzanavijayena viracitamanyoktizatakaM saMpUrNa // A graMtha zrIjAmanagaranivAsi paMDita zrAvaka hIrAlAla haMsarAje svaparanA zreya mATe potAnA zrIjainabhAskarodaya chApakhAnAmAM chApI prasiddha karyo che. // zrIrastu // For Private and Personal Use Only 001406304[0]000*40 zatakam // 16 //
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BESUSESTISTES CSAK // iti zrIanyoktizatakaM samAptam // For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ San Mahavian Aradhana Kendra Achana Shri Kailassarsur Gamandir For Private and Personal use only