________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
॥
७॥
अक्षुद्रप्रकृतील्लघूनपि खगानुदासयंश्छद्मना । तस्मात्कौशिक एक एव भवतः शिक्षाप्रदानक्षमः ॥ ३७ ॥
रे चंचरीक तुदती कटुकंटकौटु-यत्केतकी भजसि रक्तमनस्क धिक्त्वां ॥ प्रख्यापयन् परिमलैकगुणं जनेषु । संतं घनास्वपि जपादिकगुल्मिनीषु ॥ ३८ ॥ किं प्रतारयसि चातकं भवत्-कल्पितैकशरणं | शरद्घन ॥ उर्जितैरतनुगर्जितैश्र किं । बिंदुमात्रमपि नो ददासि चेत् ॥ ३९ ॥ विंध्योर्वीधरसल्लकीकवलनं | तां शर्मदां नर्मदां। स्वच्छस्वादुपयःप्रभूतलहरीलीलावती च स्मरन् ।। आः किं भद्र गजेंद्र दुर्बलत| नुस्त्वं चिंतया जायसे । यदैवात्समुपस्थितं तदखिलं धैर्यारक्षमस्वाधुना ॥४०॥ प्रीणयस्यमृतदीधिते
यता । निर्विशेषमखिलं जनं पुनः ॥ किं विनाशितमनेन तत्र य-चक्रवाककुलमर्दयस्यदः॥४१॥ विदुरैस्तुलितोऽसि वल्ल चे-द्घनसारेण समं स्वकार्यतः ॥ युवयोः परमंतरं मिथो । बहुलं मदं तेन a प्रयाहि मा ॥ ४२ ॥ किं हस्तिनि द्विरदमंगजमात्मनोनं । प्रख्यापयस्यनुदिनं बलिनं च शूरं ॥ यद्यस्त्ययं
बहुबली बहुतस्तथापि । किं षोडशीमपि कलां लभतामिभारेः ॥ ४३ ॥रे चक्रवाक भवतो न वियोगदुःखं । सूर्येण भिन्नमथ तस्य किमुक्तिरत्र ॥ किं निष्फलां स्मृतिमहर्निशमेतदीयां । निर्मासि निस्त्रप
ADDED[D]EADED
For Private and Personal Use Only