________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
शतकम्
| ॥१३॥
अगोयेनेष मित्राण्यपि । द्रुह्यत्यर्जितकैतवो न हि कृते भद्रेऽपि भद्रंकरः ॥ ८३ ॥
यदि समयवशादयं द्विरेफो। विलसति कासकरीरकिंशुकेषु ॥ न हि मुदमदसीयमानसं तु । स्पृ. ॥१३॥
| शति विना मृदुमालतिप्रसूनं ॥ ८४ ॥ पुरा नर्मदानिम्नगाकेलिभाजो। द्विपास्तजनामात्रकेऽप्यक्षमा
ये ॥ क्षमतेऽधुना तेऽप्यहो दैवयोगा-जराजर्जराः काकचंचुप्रहारं ॥ ८५॥ यद्वासरान् गमयति भ्रमरः | करीर-पुष्पेषु तत्र मधुपस्य न मल्लिकायाः ॥ मंतुः परं त्वतिकठोरतुषारराशे-यत्लोषितानि सकलानि | सुमान्यनेन ॥ ८६ ॥ वृद्धिभावमुदधे न दधासि । यत्पुनर्बजसि दूरतरं च ॥ दृष्ट्वेर्ण्ययेव जलदं जलदानैः। प्रीणयंतमवनीमिति मन्ये ॥ ८७ ॥ माकंदमेनमपकारभयादनिघ्नन् । पांथाश्मभिः कथमिह स्थितिमातनोषि ॥ तेषां यदेष फलदो दृषदादिभिये-राहन्यते च कपिवत्परिमद्यते वा ॥ ८८ ॥ यदर्कपुष्पेषु मधुव्रतोऽसो । तुच्छेप्वभव्येष्वपि रमीति ॥ तदस्य किं वाच्यमनेन यन्न । जपादिपुष्पं भ्रमतापि | लब्धं ।। ८९ ॥ मत्तद्विपेंद्र करिणीरसलोलुपः स-न्नुद्यौवनत्ववहमानमदप्रवाहः ॥ क्षुद्रा अमी इति धिया तुदसि द्विपेंद्रां-स्तद् दृक्ष्यसि स्वसमये यदिमे सृजति ॥ ९० ॥ यदि कंटककोटिकोटिभि-ध
DRIODaida d] DERME
For Private and Personal Use Only