Book Title: Anyokti Shatakam
Author(s): Darshanvijay
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अन्योक्ति शतकम् | यदानावसरेऽपि तेन बत ते धन्या गुणज्ञातृता ।। ५१ ॥ मृगतृष्णिकेव च मुधा निजरागं । दर्शयन्निह पलाश कथं त्वं ॥ विप्रतारयसि पांथजनानां । नासि किंचिदपि दातुमलं वै ॥५२॥ अधःसंचितानंतनीरोऽपि कूप । प्रदत्सेबु रज्ज्वादियंत्रप्रयासात् ॥ स्ववारेऽपि नोचैत्रजन् किं यदेतत् । प्रभृतं जलं नोरवाह- | प्रसादात् ॥५३॥ कोकिल त्वमपरत्र विहारं । सांप्रतं वितनु येन रसालः ॥ फाल्गुनाधमसमीरणसंगो। मंजरोप्रभृति दास्यति नैव ॥५४॥ कंठोरव प्रौढपराक्रमोऽपि । ख्यातिं दधानो मृगराजनाम्नीं । वार्तास्तु दूरे मृगपोषणस्य । कियद्दलं ते हननेऽपि तेषां ॥ ५५ ॥ हरिचंदन मा कृथा वृथा । ननु चिंतां मलयाचलोज्झित ॥ भवितादरणीयता यतो । भवतस्तापभिदः पदे पदे ॥ ५६ ॥ अनिशं सहकारमंजरों । कलकंठ स्मरसीह किं वृथा ॥ समयं परिहाय नो यतो । भवतः संस्मृतितः समेति सा ॥ ५७ ॥ परिशीलयितुं समुत्सुकः । सरसं चूततकं विहाय किं ॥ शुक कुष्टफलं यतस्त्यजे-न्न कठोरत्वमिदं कदाचन ॥ ५८ ।। किं चाटूनि गदसि चातकपोत मिथ्या द्वित्रांबुबिंदुकृतयेंबुधरस्य भाग्यं ॥ चेदस्त्यवंध्यमिह ते तटिनीव | तार्ह । भृयस्तरं जलमवाप्स्यसि वारिवाहात् ।। ५९ ॥ अपरत्र मराल सांप्रतं । विचरैतन्न सरोवरं सखे । 18 O+MED[D]rieDEOHD For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21