Book Title: Anyokti Shatakam
Author(s): Darshanvijay
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्ति शतकम् IDDHEDEREDERATORE तथापि विचारमूढ ॥४४॥ क्षीरोदकव्यक्तिकरोऽसि हंस । माभूरहंकारमनास्तथापि ॥ तक्ष्यक्तिकी भुवि मक्षिकापि । कापि समस्ति खलु संप्रति दुग्धलुब्धा ::४५॥ धिग्विधे तव विधानकौशलं । पंक्तिभेदभवपातकाशुचेः ।। श्रीयुतो विहित एकको नरो । निर्धनो बत विलोक्यते परः ॥ ४६॥ लोकैर्यष्टिप्रभृतिभिरपि व्याहता न त्यजति । स्वस्थानं ये कदशनलयाः कुकुंगद्याः परे ते ॥ ये तिष्टंति व्यपगतभयं सानुमत्कंदरासु । न्यकारेऽपि क्रुधितमनसस्ते वयं पंचवक्त्राः ।। ४७ ॥ चतुरहृदयहारिणीगतिस्ते । वपुषि बलं च महत्त्वमप्रमाण ॥ गजवर दलमंडनं तथपि । क्षिपसि रजः शिरसीति किं चरित्रं ॥४८॥ परिशीलयसीह किं सरो । बहुसेवालमलं सितच्छद ॥ यदि दास्यति शैवलादि तद् । भविता प्रत्युत ते त्रपाकरं ॥ ४९ ॥ म्लानांबुजानि कलुषोदकशैवलानि । चक्रे सरांस्यथ मरिष्यति हंसवर्गः ।। मा चिंतयेति घन यत्कनका. ब्जवंति । भूयांसि मानससरःप्रमुखान्यमुष्य ॥ ५० ॥ आजन्मावधिनिर्मितातिबहला शाखाप्रशाखादलैश्छाया यैः परिशीलितं जलनिधे तोरं पुनस्तावकं ।। तानुन्मूलयसि प्रवर्धितपयोलक्ष्म्याभिवृद्धस्मया। DatEDEODOODHE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21