Book Title: Anyokti Shatakam
Author(s): Darshanvijay
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्ति शतकम् ॥१०॥ ॥१०॥ aaDERADHEPEPAREEC[] Ki Dail बहलाटिबकोटटिहिभैर्यत्स्वाधीनमिदं विनिर्मितं ।। ६० ॥ नानाप्रकारैः परिशीलय त्वं । मधुव्रतामुं मुकुलं नलिन्याः ॥ परं कदाचित्समये विरूपे । प्राप्ते यदस्या भवितैव बंधः ॥३१॥ मुह्यसे भ्रमर किं हृदि स्मरन् । कोमलां कमलिनीमिमां यतः ॥ त्वं गमिष्यसि वयस्य तत्र सा-वश्यमस्त्यनुसरोऽनुकाननं ॥ २ ॥ बालान् विश्वसितान यथेष्टसलिलैः सिक्तान तनुभृरूहान् । संवर्ध्य प्रथमं त्वदेकशरणानात्मीयतीरोद्गतान् ॥ उन्मूल्य क्षिपसि क्षणेन बहुलेर्दूरे जलप्लावनै-गर्विष्टेंबुदवृष्टिवर्धितजला धिक् त्वां ततो निम्नगे ॥ ६३ ॥ अंभोऽर्पणव्यसनतस्तु पिपासितानां । ग्रीष्मेऽप्यसजलधिगे खनितापि दत्से ॥ पानीयबिंदुमपि पेयमयं भवत्या । दत्ते परं न रमणः कृपणः समुद्रः ॥ ६४॥ अयि कीरकुंजर कथं न हि ते । भवति त्रपा फलितचूततलं ॥ शुभगोस्तनी च कदली सरसां । परिहाय निबफलमत्सि यतः ॥ ६५ ॥ द्विरदाः प्रचुरा इमे ममे-ति धिया विध्यगिरे जहासि किं ॥ दलमंडनतां भजत्यमी । पुनरेभिर्भविता | तवैव हानिः ॥६५॥ आननमभितो यदसि । त्र्यधिकत्रिंशसुपर्वकोटीनां । अद्यास्तच्च ततोऽनल । युक्तं यत्त्वं सर्वतोभक्षी ॥६६॥ विंध्याचलेन गजराज यथा प्रसूत-रत्वं कर्षितस्तव तथापि न कापि हानिः॥ Jd8046180[D]IDEO-HODA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21