Book Title: Anyokti Shatakam
Author(s): Darshanvijay
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra अन्योक्ति ॥ ३॥ 000000000[0]0+ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहाभिवर्धिततथा वर्णेन रूपेण च । फुल्लच्छालिरसालशालशिखरस्थानासनेनापि च ॥ रे काकोल दधासि साम्यमधुना पुंस्कोकिलेन स्मया - दानेयो मधुरध्वनिः परमहो कस्यैषणाभिस्त्वया ॥ ११ ॥ मृगनाभि सौरभ भरै - मुदितो न हि मारयति मां हरिः ॥ हरिणेति विश्वसितहृ-गतेर्विरमैष येन न भवद्गुणवित् ॥ १२ ॥ किं खिद्यसे कोकिल वीक्ष्य काकं । रसालशाखां परिशीलयंतं ॥ तथा सृजैनं कलया कयाचियथा तया मन्यत एव नैषः || १३ || खिद्यख मा चंपक मामुपैति । सौरभ्यवंतं मधुपो न यस्मात् ॥ क्षुद्रः कियानेव यतो नरेंद्र - स्त्वं मौलिमाल्यं क्रियसे गुणज्ञैः ॥ १४ ॥ यैः शोभां समवापितोऽध्वगजनानंदी च येभ्योऽभवः । सच्छ्रायश्च विहंगयुग्मपटलीलोलानिवासास्पदं । दूरं तान्यपि यद्दलानि विटपिन् विक्षेपयस्येष्यतां । पत्राणां स्पृहया दुराशय ततो धिक् तेऽधमं चेष्टितं ।। १५ ।। सच्चक्रवाककलहंसक पोत के कि - द्वंद्वोपभोग्यविमलांद कपूरपू | लोकं पुनात्यपि तृषामपि संहरती । धिक्त्व नदि व्रजसि वक्रपथेन यत्त्वं ॥ १६ ॥ कल्लोलिनोरमण यन्निजमंगजात - मुत्संग वर्धितमुदारगुणाभिरामं ॥ निर्दोषशंखमपकर्षसि | नैव किंचि-इत्से च तेन महतस्तव नैव युक्तं ॥ १७ ॥ सारंग रागरसको निजकीयशोर्षं । धुन्वन्नमस्य For Private and Personal Use Only 0404040[0]+0984000 शतकम् ॥३॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21