Book Title: Anyokti Shatakam Author(s): Darshanvijay Publisher: Jain Bhaskar Mudranalay View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अन्योक्ति शतकम् ॥४॥ ॥ ४ ॥ सितरां च दधासि राग ॥ सर्व वृथैव तव भक्तिमिमां न वेत्ति । यल्लुब्धकोऽयमदयश्च गुणानभिज्ञः ॥ | ॥ १८ ॥ श्रीचंदनस्तु विफलोऽपि जगजनानां । निःकारणं स्ववपुषैव भिनत्ति तापं ॥ भिल्लातक त्वमथ यपिटकान् विधत्से । संपर्कतोऽपि दहसे विपरीतरीतिः॥ १९ । रक्षापी सुरसेन संश्रितवती स्वं स्वस्वरूपीकृता । मिष्टख्यातिमवापिता गुड इति श्रेयान् कनिष्टोऽप्ययं ॥ निंब त्वं कटुकं फलं लघु पुरस्कुर्वन् श्रितानां द्विज-श्रेणीनां तदतोऽधमाधम हि ते धिग्पर्युपास्तेः फलं ॥ २० ॥ इयत्कालं त्वासोत्सरसकलिकापेशलफलेः। परिक्षीणस्तस्मात्त्वचित इति स्वं च वसति ॥चकर्षाथान्यत्र द्विक विचर येनैष सफलो । रसालः संजातस्तदिह पिकराजो विलसतां ॥ २१ ॥ आः क्षुद्रावकराकरातिकठिनोच्चत्वप्रवृद्धस्मयो। निर्मास्युच्चतयातितुंगगिरिणा साकं तुलामुद्धतः ॥ बीभत्सः क्क भवान् क्व एष बहुलच्छेकालिलीलागृहं । स्फुर्जत्तालतमालसालबकुलादिदूल्लसद्विभ्रमः ॥ २२ ॥ उत्तुंगशैल भवतः प्रणिपात आस्तां। नंदंतु पेशलरमालमुखाश्च वृक्षाः॥ आसादितैव सकलाभिमतार्थसिद्धि-नोपद्रतं मम यतः किल हिंस्रजीवः ॥ २३ ॥ अभ्रं समीक्ष्य शरदभ्रमनोहरधि । याचस्व 1610ROOR-[]EGAODHDS For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21