Book Title: Anusandhan 2016 05 SrNo 69
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मार्च - २०१६
त्वदमोग्धृ-त-प्रियङ्कर-प्रशिश्रियाणा-ऽपराग-वाक्यं यः ।
सेवेतैष ऋतीयितविपदाऽऽपोत्फुल्लसारद्धिम् ॥४॥
अव. - त्वदित्यादि । त्वत्सम्बन्धि न मुह्यति न शास्त्रार्थे विपर्यस्यतीत्यमोग्धृ । अत एव धातूनामनेकार्थत्वात्, ऋतं- सत्यं प्रियङ्करं- हितं, "उपसर्गेण धात्वर्थो बलादन्यत्र नीयते" इत्युक्तेः प्रशिश्रियाणं- प्रशान्तमपरागं- नीरागं च वचो यः सेवेत । एष जन ऋतीयितविपदा प्राप्तव्यसनः सन्नुत्फुल्लसारर्द्धिस्थिरसम्पदम् आप- लेभे इत्यर्थः ।
'अमोग्धृत' इत्यत्र "ऋतो वा तौ [च" इत्यनेन] ऋता सह ऋदेव । न च 'प्रशिश्रियाणे'त्यत्र रेफसंयुक्तेन पकारेण ------ पादादिस्थितरेफसंयुक्तव्यञ्जनेन प्रागुक्तायोगात् "अल्पव्ययेन -- ग्राम्यजनो मिष्टमश्नाति" इत्यादावपि तथादर्शनात् । ' अथोदाहरणानि - आत् - "आदित" इति सूत्रेण क्तयोरादौ इट् निषेधात्(र्थः)। यथाऽत्र 'जिमिदाच् स्नेहने', मिद्, अकर्मकत्वाद् “गत्यर्थाकर्मके "ति कर्तरि "ज्ञानेच्छार्चार्थाजी"दिति सति क्ते इडभावात् क्तस्य दस्य च नत्वे 'मिन्ने'ति । इत् - 'इङितः कर्तरी"ति सूत्रेण कर्तरि आत्मनेपदार्थो, यथा ‘एधि वृद्धौ', एध्, आत्मनेपदित्वादानशि शवागमे च 'एधमाने'ति । ईत् - "ईगित" इत्यनेन फलवति कर्त्तर्यात्मनेपदार्थो, यथा 'भजी सेवायाम्', भज्, वर्तमाना ते शवि 'भजते' इति । उत् - "उदितः स्वरान्नोऽन्तः" इति नागमार्थो, यथा [नन्दन्....] । ऊत् - "ऊदितो वे"ति क्त्वादौ इट्विकल्पार्थो, यथा 'असूच क्षेपणे', अस्, क्त्वायां विकल्पादिटि चाऽस्त्वा असित्वा चेति । ऋत् - "उपान्त्यस्याऽसमानलोपे शास्वृदितो डे' इति डे परे णौ उपान्त्यहस्वाभावार्थो, यथा 'क्रीड़ विहारे', क्रीड्, णिगि अद्यतन्यां "णिश्री०"ति डे द्वन्द्वाद्वौ च (द्वित्वादौ च) प्रागहुस्वाभावादचिक्रीडत् इति । ऋत् - "ऋदि०" इत्यनेन विकल्पेन डों, यथा "विजूंकी पृथग्भावे", विज्, अद्यतन्यामङि पक्षे सिचि वृद्ध्यादौ चाऽविजदवैक्षीच्चेति । लुत् - "लुदिद्युतादी"त्यङर्थो, यथा "गम्लुं गतौ", गम्, अद्यतन्यामङि चाऽगमदिति । [एत्-] "व्यञ्जनादेर्वोपान्त्यस्य" इत्यनेन सूत्रेण प्राप्ताया अपि “न विजा० म्येदित" इत्यनेन वृद्धिनिषेधार्थो, यथा प्रपूर्वः 'कटे वर्षावरणयोः', कट्, अद्यतन्यां सिचि "इट ईति" सिलुगादौ

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 198