Book Title: Anusandhan 2016 05 SrNo 69
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ अनुसन्धान-६९ मम चैव मनो मनोभवो, व्यथते हन्त! मनोभवोऽपि सन् । इव वंशजकृष्णवर्त्मनः, कियदाख्यामि ततोऽस्य दो(दौ)ष्ठवम् ॥२१॥ शमयाऽमुमनन्तवीर्यभा-गनुकम्प्यो भवताऽस्मि चेदहम् । इयदेव कृपाफलं पुन-र्न च वेदत्रयवेदनोदयः ॥२२॥ युग्मम् ॥ अवगाढचरा मुहुर्मया, सह मिथ्यात्वचिरत्नशत्रुणा | : .... भवसन्ततिराशु हीयतां, हितकृन्नाथ! तव प्रसादतः ॥२३॥ अयि मोहमयोऽपि रोचते, प्रियतुभ्यं खलु मे त्वदाश्रयः । विरसे लवणाम्बुधावपि, स्फुरति स्वादुरसं जलं क्वचित् ॥२४॥ तव पादतलावलम्बनं, विषया माऽग्रहिषुः कदाऽपि माम् । यदमीभिरभीरुमायिभिः, सरलोऽहं बहुशः प्रलोभितः ॥२५।। मनसा सममिन्द्रियाणि ते, स्मरणात् पारग! वारयन्ति माम् । विषयानुकमेव कुर्वते, कुरु यत्नं कमपीह तद् द्रुतम् ॥२६॥ . हियतेऽप्यथ यत्नरक्षितं, घनसारोपमितं मनोऽस्थिरम् । मिरिचैरिव ते गुणस्मृति-प्रतिबन्धैर्विधिवद् बधान तत् ॥२७॥ अनुकम्प्य निवर्तयाऽऽश्रवान, जिनप! ख्यापय संवरीति माम् । । त्वरितं पुनरन्यसङ्गमाद्, विरतं तात! विधेह्यतः परम् ॥२८।। त्वयि चैव विधाय धारणा-मनुभूयाऽऽत्मगुणान् महारसान् । अवदातमवाप्नुयां यथा, वररत्नत्रितयं तथा ननु ॥२९॥ अधिकृत्य पदित्रयाङ्किता-न्यथ तत्त्वान्यपरोक्षमानतः । प्रतिमः परमेष्ठिना कदा-ऽहमपश्यामिति(?) मे मनोरथः ॥३०॥ अथ चेत् पृथुलाः प्रतीक्षसे, मम काश्चित् खचिता भवस्थ(स्थि)तीः । तदपि दृढ(द्रढि)मानमानया-ऽद्भुतसम्यवक्त्वधनं स्वसिद्धये ॥३१॥ सफलीकुरुतान् ममाऽर्थनां, हरतात् पापमथाऽपि दुर्गत(तिम्) । दिश देव! दयापरेप्सितं, परमाधार! नमो नमोऽस्तु ते ॥३२॥ इति हृदयगताभिलाषमाख्यत्, प्रथमजिनं विमलाचलं पुनानम् । जिनपतिचरणाब्जचञ्चरीकः, कविरचनामुपदाय रूपचन्द्रः ॥३३|| ॥ इति विज्ञप्तिद्वात्रिंशिका समाप्ता ।। || शुभं भवतु || श्रीः श्रीः ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 198