Book Title: Anusandhan 2011 02 SrNo 54
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ फेब्रुआरी २०११ अनंत असंख्यात अछइ जि रत्न तीहँ तणउ प्रभवु उत्पत्ति-हेतु जु। "जातौ जातौ यदुत्कृष्टं तद्ररत्नमभिधीयते' । हि यस्मात्कारणात् । एको दोषः गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति विलयं याति । क इव । अङ्क इव लाञ्छनमिव । यथा अङ्को लाञ्छनं इन्दोश्चन्द्रमसः किरणेषु निमज्जति ब्रुडति । यम अंकु लांछनु इंदु चंद्रमा-तणे किरणि बूडइ । नूनं न दृष्टं कविनाप्यनेन 'दारिद्ममेकं गुणराशिहारि । एकुत्र द्वितीय (दारिद्र?) गुण तणउ राशि हरइं । हि यस्मात् कारणात् एको दोषः गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति । यः कवि इति बभाण । यीएं कवि इसउं भणिउं । एकु दोषु गुण-संनिपाति बूडइ । दोषु एकु, गुण घणा । घणे गुणि दोषु अछतउं न जाणीयै ॥३॥ यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्तां ॥ यः पर्वतो हिमाचलः शिखरैः शृ[२क]ङ्गैर्धातुमत्तां बिभर्ति । सिन्दूरादीन् धातून् धारयति । धातवोऽत्र सिन्दूरादयो रक्तास्ते विद्यन्ते यस्य असौ धातुमान् । तद्भावो धातुमत्ता । तां धातुमत्तां । जु पर्वतु शिखरि श्रृंगि करीउ धातुमत्ता धरइ । सिंदूरादिक धातु धरइ। [किंविशिष्टां धातुमत्तां ।] सम्पादयित्री उत्पादयित्रीं । संपजावणहारि ऊपजावणहारि ज धातुमत्ता । केषाम् । अप्सरोविभ्रममण्डनानाम् । अप्सरसां देवाङ्गनानां विभ्रमा विलासास्तदर्थं मण्डनानि भूषणानि अप्सरोविभ्रममण्डनानि । तेषां अप्सरोविभ्रममण्डनानाम् । अप्सरा भणीयइ देवांगना । तीहं तणा जि विभ्रम विलास तदर्थे मंडन ज धातुमत्ता ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 209