SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०११ अनंत असंख्यात अछइ जि रत्न तीहँ तणउ प्रभवु उत्पत्ति-हेतु जु। "जातौ जातौ यदुत्कृष्टं तद्ररत्नमभिधीयते' । हि यस्मात्कारणात् । एको दोषः गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति विलयं याति । क इव । अङ्क इव लाञ्छनमिव । यथा अङ्को लाञ्छनं इन्दोश्चन्द्रमसः किरणेषु निमज्जति ब्रुडति । यम अंकु लांछनु इंदु चंद्रमा-तणे किरणि बूडइ । नूनं न दृष्टं कविनाप्यनेन 'दारिद्ममेकं गुणराशिहारि । एकुत्र द्वितीय (दारिद्र?) गुण तणउ राशि हरइं । हि यस्मात् कारणात् एको दोषः गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति । यः कवि इति बभाण । यीएं कवि इसउं भणिउं । एकु दोषु गुण-संनिपाति बूडइ । दोषु एकु, गुण घणा । घणे गुणि दोषु अछतउं न जाणीयै ॥३॥ यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्तां ॥ यः पर्वतो हिमाचलः शिखरैः शृ[२क]ङ्गैर्धातुमत्तां बिभर्ति । सिन्दूरादीन् धातून् धारयति । धातवोऽत्र सिन्दूरादयो रक्तास्ते विद्यन्ते यस्य असौ धातुमान् । तद्भावो धातुमत्ता । तां धातुमत्तां । जु पर्वतु शिखरि श्रृंगि करीउ धातुमत्ता धरइ । सिंदूरादिक धातु धरइ। [किंविशिष्टां धातुमत्तां ।] सम्पादयित्री उत्पादयित्रीं । संपजावणहारि ऊपजावणहारि ज धातुमत्ता । केषाम् । अप्सरोविभ्रममण्डनानाम् । अप्सरसां देवाङ्गनानां विभ्रमा विलासास्तदर्थं मण्डनानि भूषणानि अप्सरोविभ्रममण्डनानि । तेषां अप्सरोविभ्रममण्डनानाम् । अप्सरा भणीयइ देवांगना । तीहं तणा जि विभ्रम विलास तदर्थे मंडन ज धातुमत्ता ।
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy