________________
अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २
पुन: किंविशिष्टां धातुमत्ताम् । बलाहकच्छेदविभक्तरागाम् । बलाहका मेघास्तेषां छेदाः खण्डानि तेषु विभक्तोऽर्पितो रागो लौहित्यं यया सा बलाहकच्छेद विभक्तरागा । तां बलाहकच्छेदविभक्तरागां मेघखण्डन्यस्तलौहित्याम् ।
६
बलाहक भणीयइ मेघ । तीह तणा जि छेद खंड तेहि विभक्त अर्पि रागु लौहित्यु अछइ ।
उत्प्रेक्षते । अकालसन्ध्यामिव असमयसन्ध्यामिव । जाणीयइ किरि अकालि अप्रस्तावि संध्या अछइ ।
सन्ध्यावेलायां किल लोहिता मेघा भवन्ति । मध्याह्नेऽपि रक्तजलदावलोकनादित्थमूह (हः) ।
किरि तोयि संध्या-वेलां आरक्तमेघ हउइं । मध्याह्न । राता मेघ देखीउ देवांगना इसु ऊहु करइ । ज । सिंध्या हु । ए मंडन करउ ।
अकालग्रहणेन सदैव मेघानां रागार्पणं प्रतीयते । एषा उत्प्रेक्षा न उपमा। सत् किलोपमानं दीयते । न च अकाले क्वचित् सन्ध्या संभवति । उत्प्रेक्षायामुप्रमा(?)क्षमेव तथावभासो हेतुः ॥४॥
आमेखलं संचरतां घनानां छायामधः सानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रियन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ ५ ॥ सिद्धा देवविशेषा यस्य पर्वतस्य शृङ्गाणि शिखराणि आश्रि(श्रन) यन्ते
आसेवन्ते ।
सिद्ध किसा कहीयइ ।
4 'अवाप्ताष्ट र्यः सिद्धः सद्भिरुदाहृतः' । किं कृत्वा । आमेखलं नितम्ब-पर्यन्ते संचरतां पर्यटतां जीमूतानां मेघानां अधः सानुगतां उपत्यकापतितां छायां निषेव्य सेवित्वा ।
आमेखलु नितम्ब-पर्यंते सांचरता अछइँ जि जीमूत मेघ तींह तणी अध हेठलि सानु शिखरि गत स्थित छाया सेवीउ ।
कथंभूताः सिद्धा वृष्टिभिः उद्वेजिताः पीडिताः सन्तः शीतनिवृत्तये शृङ्गाणि रषिकां ।