________________
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
कदा दुदुहिरे । मेरौ पर्वते दोग्धरि स्थिते सति । कहीअं दूधी । मेरुपर्वति दुहणाहरि हूंतइ ।
यतः किंविशिष्टे मेरौ । दोहदक्षे । दोहदक्षः दोहे दक्षत्रस्तस्मिन् दोहदक्षे।
दोहवा तणी ज क्रिया तेह तणइ विषइ दक्षु जु । किंविशिष्टां धरित्रीम् । पृथूपदिष्टां । पृथुना वैण्येन राज्ञा उपदिष्टा पृथूपदिष्टा तां पृथू० ॥ [१ख]
पृथु भणीयइ वैण्यु राजा । तीण उपदिशी-कही । ततश्च तन्निदेशेन ऋषि-सुरासुर-पितृनागयक्षराक्षसगन्धर्वपर्वततरुभिः ।
तहि तणा निदेश-तउ ऋषि-सुरासुरि पितृ-नागि यक्ष-राक्षसि गंधर्वपर्वति तरु-वृक्षि दूधी ।
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा । उ(औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥१॥ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥
किंविशिष्टानि रत्नानि । भास्वन्ति । उषधयः किंविशिष्टाः । भास्वन्त्यः । भासो विद्यन्ते येषां तानि भास्वन्ति । भासो विद्यन्ते यासां ताः भास्वत्यः । भास्वन्ति च भास्वत्यश्च भास्वन्ति । नपुंसकैकशेषः ।
नपुंसकलिंग-तणउँ एकशेषु रहिउँ । 'भास्वत्य' लोपाणउँ ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातं । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥३॥
हिमं तुषारं यस्य पर्वतस्य सौभाग्यविलोपि न जातम् । रामणीयकविच्छेदकारि न सम्पन्नम् ।।
___हिमु जेह पर्वत किहइ सौभाग्य-विलोपीउँ न हउँ । रामणीयकविच्छेद-कारि न संपन हउँ ॥
किंविशिष्टस्य यस्य । अनन्तरत्नप्रभवस्य । अनन्तानि च तानि रत्नानि अनन्तरत्नानि । अनन्तरत्नानां प्रभवः अनन्तरत्नप्रभवस्तस्य अनं० ।