Book Title: Anusandhan 2011 02 SrNo 54
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ कदा दुदुहिरे । मेरौ पर्वते दोग्धरि स्थिते सति । कहीअं दूधी । मेरुपर्वति दुहणाहरि हूंतइ । यतः किंविशिष्टे मेरौ । दोहदक्षे । दोहदक्षः दोहे दक्षत्रस्तस्मिन् दोहदक्षे। दोहवा तणी ज क्रिया तेह तणइ विषइ दक्षु जु । किंविशिष्टां धरित्रीम् । पृथूपदिष्टां । पृथुना वैण्येन राज्ञा उपदिष्टा पृथूपदिष्टा तां पृथू० ॥ [१ख] पृथु भणीयइ वैण्यु राजा । तीण उपदिशी-कही । ततश्च तन्निदेशेन ऋषि-सुरासुर-पितृनागयक्षराक्षसगन्धर्वपर्वततरुभिः । तहि तणा निदेश-तउ ऋषि-सुरासुरि पितृ-नागि यक्ष-राक्षसि गंधर्वपर्वति तरु-वृक्षि दूधी । शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा । उ(औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥१॥ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ किंविशिष्टानि रत्नानि । भास्वन्ति । उषधयः किंविशिष्टाः । भास्वन्त्यः । भासो विद्यन्ते येषां तानि भास्वन्ति । भासो विद्यन्ते यासां ताः भास्वत्यः । भास्वन्ति च भास्वत्यश्च भास्वन्ति । नपुंसकैकशेषः । नपुंसकलिंग-तणउँ एकशेषु रहिउँ । 'भास्वत्य' लोपाणउँ ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातं । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥३॥ हिमं तुषारं यस्य पर्वतस्य सौभाग्यविलोपि न जातम् । रामणीयकविच्छेदकारि न सम्पन्नम् ।। ___हिमु जेह पर्वत किहइ सौभाग्य-विलोपीउँ न हउँ । रामणीयकविच्छेद-कारि न संपन हउँ ॥ किंविशिष्टस्य यस्य । अनन्तरत्नप्रभवस्य । अनन्तानि च तानि रत्नानि अनन्तरत्नानि । अनन्तरत्नानां प्रभवः अनन्तरत्नप्रभवस्तस्य अनं० ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 209