Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनिकापुत्र चरित्रं ॥ श्री जिनाय नमः ॥ ॥ श्रीचारित्रविजयगुरुभ्यो नमः ।। ॥ अथ श्रीअन्निकापुत्रचरित्रं प्रारभ्यते ॥ (कर्ता-श्रीशुभशीलगणी ) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) घ्नत्सु वेरिषु योऽत्यंतं ! क्षमां कुर्यात्सुभावतः ॥ अन्निकापुत्रसूरोश । इवानोति शिवश्रियं ॥१॥ तथाहि-पूर्व श्रीराजगृहाभिधाने नगरे श्रीवीरजिनपादांबजसेवया बद्धतीर्थकरनामकर्मा श्रीश्रेणिकाभिधा राजा राज्यं करोतिस्म. स सर्वदा न्यायमार्गेणेव पृथिवीं प्रशसास. यतः-राज्ञि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनु वर्तते । यथा राजा तथा प्रजाः ॥१॥ तस्य राज्ञश्चिल्लणाद्या अनेका राश्यो बभूवुः, कोणिकाभयकुमारमेघकुमारादयो बहवः, पुत्राश्चासन्. तन्मध्याल्लाभाभिभूतः कोणिको राज्यवांछया श्रेणिकनृपं काष्टपंजरे क्षिप्त्वा स्वयं च राज्ये समुपविष्टः, कमेग श्रेणिकतृपस्य मृत्योरनंतर For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20