Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अन्निकापुत्र afta
॥७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राज्ञी बभूव अन्यदा तस्या राज्याः पुत्रपुत्रीरूपौ युग्मी जातो. तयोः पुष्पचूलः पुष्पचूला चेत्यभिधाने कृते. तो सहैव वर्धमानो क्रीडंतौ च परस्परमतीवप्रीतिमंतौ जातौ यौवनं च प्राप्तो. तदा राजा दध्यौ यद्येतौ दारकौ पृथक्पृथक् विवाहकरणेन वियोजयिष्येते, तदा नृनमेतो वियोगदुःखेन मरिष्यते, किंचाहमपि तयोर्वियोगं सोढुमशक्तोऽस्मि तदनयोरेव परस्परं विवाहकरणं सुंदरं. इति विचित्य तेन निजामात्य पौरादिवर्ग समाकार्य पृष्ट, भो लोकाः ! यद्रत्नमंतःपुरे समुत्पद्यते तस्य कः स्वामी ? तैरुक्तं स्वामिन्! तस्य रत्नस्य यूयमेव स्वामिनः पुरोत्पन्न वस्तूनामपि यदि यूयमेव स्वामिनः, तर्हि अंतः पुरोत्पन्नरत्नानां तु नितरां यूयमेव स्वामिनः, स्थ, अस्मिन् विषये कः संदेहः ? तदा राज्ञा प्राकं मम पुत्रपुत्रयो परस्परं विवाहं कर्तुं मदीयाभिलाषोऽस्ति. इत्युक्त्वा राज्ञा तयोर्निजसंतानयोः परस्परं विवाहः कारितः, तद्विधाने निवारयंत्या अपि राज्ञ्या वचो नृपेण न मेने अथ कृतविवाहो तो दंपती सुखेन नानाविधभोगान् भुंजातेस्म. मनस्यतीव दुःखिता राज्ञी पुष्पचूला स्वामिनं प्राह, हे नाथ ! कोऽयं त्वया ह्यनर्थो विहितः ? तन्निशम्य को धोद्रतो राजा राज्ञी निर्भत्स्यवाच दुष्टे ! पुनर्यद्विषये प्रजल्पिष्यसि तदाखां निश्चितं हनिष्यामि, इति धिक्कृता सा राज्ञी समुत्पन्नवैरा
For Private and Personal Use Only
मूल
119:11

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20