Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
प्रोतोऽपि स महात्मा सूरिामदीयरुधिरेणाप्कायविराधना भवतीति ध्यायन् क्षपकश्रेण्यारूढः सर्वकर्मজলিঙ্কা |
क्षयादुत्पन्नकेवलज्ञानः सद्यः समातायुष्कोतकरकेवलीभूय मुक्ति प्रयातः, तदा तत्रासन्नसुरौमिलित्वा तचरित्रम् 151 स्यांतकृत्केवलिनः केवलज्ञानमहश्चक्रे, ततस्तत्तीर्थं जगति 'प्रयाग ' इति नाम्ना प्रख्यातं जातं. एवं तस्य
सूरेः शूलप्रोतत्वाद्गतानुगतिकतया चाद्यापि मिथ्यात्वाभिभूता माहेश्वरादयः परसमयानुयायिनः स्वांगेषु क्रकचं दापयंति. अथ तस्य सूरिवरस्य करोटिर्यादोभित्रोट्यमानापि जलोमिभिरुच्छलिता नदीतोरं प्राप्ता. तत्र नदीतटे शुक्तिवत् क्वापि गुप्ते विषमप्रदेशे सा करोटिर्मृत्तिकास्थगिता तस्थौ. एवं दैवयोगात्कदाचित्तस्यां पवनप्रेरितं पाटलाबीजं पपात. वर्षाकाले तदबीजोत्पन्नांकुरःक्रमेण करोटीकपर भित्या भूमी विलनः, क्रमात् स पाटलातरुद्धिं प्राप्नुवन् महान् वृक्षो जातः. एवं स पाटलापादपो महाप्रभावोऽस्ति. एवं वृद्धनैमित्तिकोक्तं निशम्य राजा तत्रैव स्थाने नवीननगरस्थापनार्थं निजसेवकानादिदेश. विचक्षणास्ते नृपसेवका अपि तस्य पाटलातरोः स्थानाच्चतुःषु दिक्ष जायमानं शिशशब्दं श्रुत्वा तावंतं प्रदेशमधिकृ
रस्य चतुरस्रं निवेशं चक्रुः. एवं पटलायाश्चतसृषु दिक्षु स्थापित्वात्तस्य नगरस्य पाटलीपुत्रमि
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20