Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अभिकापुत्र चरित्रम् ॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहस्रं तु । ध्यानाल्लक्षमभिग्रहात्. ॥ १ ॥ नमस्कारसमो मंत्रः । शत्रुंजयसमो गिरिः ॥ गजेंद्रपदजं नीरं | निद्वंद्वं भुवनत्रये ॥ २ ॥ दृष्ट्वा शत्रुंजयं तीर्थं । नत्वा रैवतकाचलं ॥ स्नात्वा गजपदे कुंडे | पुनर्जन्म न विद्यते ॥ ३ ॥ एवंविधां धर्मदेशनां निशम्य शत्रुंजयतीर्थमाहात्म्यं च विज्ञाय शुभभावोल्लासितमना नृपः श्रीशत्रुंजयतीर्थयात्रार्थं भूरिदेशेभ्यश्चतुर्विधसंघ समाकार्य शुभमुहूर्ते चतुरंगसैन्ययुतो महोत्सवेन शत्रुंजयतीर्थप्रति चचाल. मार्गे च स्थने स्थाने जिनप्रासादेषु पूजास्नात्रमहोत्सवारात्रिकध्वजारोपणादिकार्याणि | कुर्वन् स राजा शत्रुंजयतीर्थे ययौ तत्रापि स भूपालो महताडंबरेण श्रीयुगादिदेवस्य स्नात्रपूजारात्रिकोत्ता| रणादिक्रियापुरस्सरं चतुर्विधसंघं भोजनवस्त्रद्रव्यदानादिना सच्चकार ततोऽसौ गिरनारगिरौ गत्वा संघयुतः श्रीनेमिजिनमभ्यर्च्य निजजीवितं रूफलमकरोत् यतः शत्रुंजयाद्रिश्यमादियुगे गरीया - नासीदसीमसुकृतोदयराशिरेव ॥ आदीयमानसुकृतः किमु भव्यलोकैः । काले कलो भजति संप्रति दुर्बलत्वं ॥१॥ एवं तयोर्द्वयोरपि तीर्थयोर्यालां विधाय स उदायिनृपः संघयुक्तो निजनगरमासादयामास तत्र निजनग | रेsपि स जिनप्रासादेषु स्नात्रमहोत्सवं कारयामास एवमयमुदायिराजा अनेक भव्य जिनप्रासादनिर्मापण
For Private and Personal Use Only
मूल
॥ १४ ॥

Page Navigation
1 ... 15 16 17 18 19 20