Book Title: Annikaputra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेन कोणिकेन जनकघातोत्थपश्चातापचिंतयोद्विग्नेन नूतना चपाख्या नगरी वासिता. ततः स उद्धतः' अनिकापुत्र कोणिकनृपो निजचक्रित्वमभिलषन् कृत्रिमचकिरत्नानि निर्माय खंडत्रयं साधयित्वा वैताढ्याग्रेतनखंडचरित्रं | त्रयं साधयितुं गुहायां प्रविष्टस्तदधिष्टायकदेवेनाग्निज्वालया दग्धो मृत्वा षष्टे नरके गतः. ततस्तत्पुत्र उ. दायिनामा भूपो राज्यमलंचकार. सोऽपि चंपानगर्या स्वजनककारित सभा क्रीडा शयनादिस्थानानि दर्श दर्शमतीव खिन्नः शोकसागरे पतितः शून्यहृदयो जातः. सर्वराज्यकार्याणि परिहत्य मृढ इव एकांत एव तस्थी. एवंविधं शून्यहृदयं राजानं निरीक्ष्यामात्यैः प्रोक्तं, स्वामिन्नत्र नगरे भवदीयमनश्चेस्थिरता न प्राप्नोति, तदा नवीनमेव नगरं स्थाप्यते इत्यमात्यवचनानि निशम्य राज्ञा नव्यपुरस्थापनार्थ वर्यस्था । ६ नगवेषणाय नैमित्तिकवराः समादिष्टाः, तेऽप्यमात्यवरसहिताः पुरस्थापनार्थ वयं स्थानं पश्यंतो गंगान दीतटे प्राप्ताः. तत्रैक पाटलपादपं प्रफुल्लनवसुगंधपुष्पप्रकरं स्थिरच्छायं समीक्ष्य ते स्थिताः, तत्तशाखायां निविष्टस्यै कस्य व्यायतास्राचाषपक्षिणो मुखे स्वयमेवागत्य निपतंतं कीटकपेटकं समोक्ष्य ते स्वचेतस्येवं चिंतयामासुः, अहो ! यथास्य चाप विहंगमस्य मुखे स्वयमेवागत्य कोटकाः पतंतो विलोक्यते, तथात्र SAXERॐॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20